Advertisements
Advertisements
प्रश्न
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
अहम् ______ (2) नेत्राभ्याम् पश्यामि।
उत्तर
अहम् द्वाभ्याम् (2) नेत्राभ्याम् पश्यामि।
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
'पञ्चमी विभक्ति: घटात् जल॑ बहति। ______ ______ |
अधुना प्रयोगं कुर्मः
सम्बोधन विभक्ति: हे छात्र! पुस्तक॑ पठा। ______ ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: 'फलं पतति। पुस्तके स्त:। ______ चलन्ति। |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: बालिका लिखति। शाखे पततः। ______ |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः राम: सीतां बने अत्यजतू। सः नौके पश्यति। ______ |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: घटिकया समयज्ञानं भवति। सः कथाभ्याम् मनोरज्जनं करोति। ______ |
अधुना प्रयोगं कुर्मः
सम्बोधनम् विभक्ति: हे प्रभो! पुस्तक पठ। ______ ______ |
अधुना प्रयोगं कुर्मः
द्वितीया विभक्ति: वृक्षे कपिं पश्या । ______ ______ |
अधुना प्रयोगं कुर्मः
'पञ्चमी विभक्ति: अग्ने: दूरं तिष्ठा। ______ ______ |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्ति: भूपतये आसनम् इदम। ______ नृपतिभ्य: प्रजा: स्वपुत्रवत् भवितव्या:। |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: ऋषिषु तपस्याशक्ति: भवति। ______ ______ |
सम्बोधनम् विभक्तिः हे विधे! पाहि माम्। ______ ______ |
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्रामे ______ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ कथायाः रचयिता कः? (इदम्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
मईमासे ______ (31) दिवसाः भवन्ति।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
विद्यालयस्य वार्षिकोत्सवः ______ (24) तारिकायां भविष्यति।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (50) अर्धशतकमपि कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (4) वृक्षेभ्यः ______ (47) पत्राणि अपतन्।
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
वृक्षे ______ (2) काकौ स्तः
प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-
एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत्, पञ्चविंशतिः, षट्चत्वारिंशत्, सप्तदश, षट्, द्वात्रिंशत्।
प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-
नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश