Advertisements
Advertisements
प्रश्न
अधुना प्रयोगं कुर्मः
सम्बोधनम् विभक्ति: हे प्रभो! पुस्तक पठ। ______ ______ |
उत्तर
सम्बोधनम् विभक्ति: हे प्रभो! पुस्तक पठ। हे बाले! जलम् आनयतम्। हे महिला: अधुना गृहाणि गच्छत। |
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: गज: शनै: चलति। बालकौ अत्र पठत:। ______ धावन्ति। (मृग) |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: नकुल: बिले प्रविशति ______ ______ |
अधुना प्रयोगं कुर्मः
सम्बोधन विभक्ति: हे छात्र! पुस्तक॑ पठा। ______ ______ |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: बयं नेत्रेण पश्याम:। ______ बालका: कन्दुकै: खेलन्ति। |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्ति: सः पुस्तकाय पुस्तकालयं गच्छति। ____________ ____________ |
अधुना प्रयोगं कुर्मः
सप्तमि विभक्तिः पुस्तके चित्राणि सन्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: बालिका लिखति। शाखे पततः। ______ |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: घटिकया समयज्ञानं भवति। सः कथाभ्याम् मनोरज्जनं करोति। ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: मुनि: बने बसति। ऋषी तपस्यां कुरुत:। ______ |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्तिः हिमालय: गिरे: नाम अस्ति। ______ ______ |
व्यञ्जनान्तशब्दः
ग्रीष्मौ ______ आतपः उष्णतरः भवति। (भानु-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
वसन्तौ ______ मत्तः पिकः मधुरं कूजति। (मधु-सप्तमी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
मम ______ सर्वे छात्राः योग्याः। (मति-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ अजस्य पुत्रः दशरथ: नाम नृपः आसीत्। (राजन्-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ ज्ञानेन क: लाभः यत् क्रियान्वितं न स्यात्। (तत्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ समारोहे त्वं गमिष्यसि तस्य आयोजनं कुत्र भवति? (यत्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ कथायाः रचयिता कः? (इदम्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
अहम् ______ (2) नेत्राभ्याम् पश्यामि।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (10) आननानि यस्य, सः दशननः कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (50) अर्धशतकमपि कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
चर्यायाम् ______ (33) विद्वांसः भागं गृहीतवन्तः।
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
वृक्षे ______ (2) काकौ स्तः
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
बालकाः ______ (3) शाखायां खादन्ति।