Advertisements
Advertisements
प्रश्न
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: घटिकया समयज्ञानं भवति। सः कथाभ्याम् मनोरज्जनं करोति। ______ |
उत्तर
तृतीया विभक्ति: घटिकया समयज्ञानं भवति। सः कथाभ्याम् मनोरज्जनं करोति। जना: कन्याभि: प्रसन्ना: भवति। |
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: गज: शनै: चलति। बालकौ अत्र पठत:। ______ धावन्ति। (मृग) |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्तिः सः पठनाय गच्छति। माला ______ फलानि आनयति (सुत) । सुधा ______ पुस्तकानि नयति। (बालक) |
अधुना प्रयोगं कुर्मः
सम्बोधन विभक्ति: हे छात्र! पुस्तक॑ पठा। ______ ______ |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्ति: सः पुस्तकाय पुस्तकालयं गच्छति। ____________ ____________ |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्ति: कन्दुकस्य॒ वर्ण रक्त्मस्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: बालिका लिखति। शाखे पततः। ______ |
अधुना प्रयोगं कुर्मः
पञ्चमी विभक्ति: वबाटिकाया: पुष्पाणि आनयति। ______ ______ |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्ति: महिलाया: शाटिका सुन्दररिस्त। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: शासयो: पत्राणि सन्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्तिः हिमालय: गिरे: नाम अस्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: ऋषिषु तपस्याशक्ति: भवति। ______ ______ |
व्यञ्जनान्तशब्दः
ग्रीष्मौ ______ आतपः उष्णतरः भवति। (भानु-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्रामे ______ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
वसन्तौ ______ मत्तः पिकः मधुरं कूजति। (मधु-सप्तमी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
मनुष्यः आत्मना एव ______ उद्धरेत्। (आत्मन्-द्वितीया-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
अहम् ______ (2) नेत्राभ्याम् पश्यामि।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (1) पात्रे ______ (9) फलानां रसं वर्तते?
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (50) अर्धशतकमपि कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
उद्याने ______ (4) महिलाः भ्रमन्ति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
बालकाः ______ (3) शाखायां खादन्ति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
एतेषां ______ (6) वृक्षाणां नामानि वदत।
ध्यानेन चिन्तयित्वा वदत लिखत च-
विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।