Advertisements
Advertisements
प्रश्न
अधुना प्रयोगं कुर्मः
पञ्चमी विभक्ति: वबाटिकाया: पुष्पाणि आनयति। ______ ______ |
उत्तर
पञ्चमी विभक्ति: वबाटिकाया: पुष्पाणि आनयति। लताभ्यां सुगन्धि: आगच्छति। कन्याभ्य: पितर: तृप्यन्ति। |
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: गज: शनै: चलति। बालकौ अत्र पठत:। ______ धावन्ति। (मृग) |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः महेशः पाठं पठति। सोहन: वृक्षौ पश्यति। रोहित: '______। (देव) |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: छात्र: कलमेन लिखति। बयं हस्ताभ्याम् कार्य कुर्म: (हस्त) 'पशव: ______ चलन्ति (पाद) |
अधुना प्रयोगं कुर्मः
सम्बोधन विभक्ति: हे छात्र! पुस्तक॑ पठा। ______ ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: 'फलं पतति। पुस्तके स्त:। ______ चलन्ति। |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: बयं नेत्रेण पश्याम:। ______ बालका: कन्दुकै: खेलन्ति। |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्ति: सः पुस्तकाय पुस्तकालयं गच्छति। ____________ ____________ |
अधुना प्रयोगं कुर्मः
सप्तमि विभक्तिः पुस्तके चित्राणि सन्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: घटिकया समयज्ञानं भवति। सः कथाभ्याम् मनोरज्जनं करोति। ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: मुनि: बने बसति। ऋषी तपस्यां कुरुत:। ______ |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्ति: भूपतये आसनम् इदम। ______ नृपतिभ्य: प्रजा: स्वपुत्रवत् भवितव्या:। |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्तिः हिमालय: गिरे: नाम अस्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: ऋषिषु तपस्याशक्ति: भवति। ______ ______ |
व्यञ्जनान्तशब्दः
ग्रीष्मौ ______ आतपः उष्णतरः भवति। (भानु-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
मम ______ सर्वे छात्राः योग्याः। (मति-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
किं ______ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ समारोहे त्वं गमिष्यसि तस्य आयोजनं कुत्र भवति? (यत्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (1) पात्रे ______ (9) फलानां रसं वर्तते?
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
गजः ______ (4) पादैः चलति।
ध्यानेन चिन्तयित्वा वदत लिखत च-
विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।