हिंदी

अधुना प्रयोगं कुर्मः पञ्चमी विभक्ति: वबाटिकाया: पुष्पाणि आनयति। ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधुना प्रयोगं कुर्मः

पञ्चमी विभक्ति:

वबाटिकाया: पुष्पाणि आनयति।

______

______

रिक्त स्थान भरें

उत्तर

पञ्चमी विभक्ति:

वबाटिकाया: पुष्पाणि आनयति।

लताभ्यां सुगन्धि: आगच्छति।

कन्याभ्य: पितर: तृप्यन्ति।

shaalaa.com
शब्दरूपाणि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: शब्दरूपाणि - अभ्यासः 1 [पृष्ठ ११५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 10 शब्दरूपाणि
अभ्यासः 1 | Q 3.5 | पृष्ठ ११५

संबंधित प्रश्न

अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

गज: शनै: चलति।

बालकौ अत्र पठत:।

______ धावन्ति। (मृग)


अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

महेशः पाठं पठति।

सोहन: वृक्षौ पश्यति।

रोहित: '______। (देव)


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

छात्र: कलमेन लिखति।

बयं हस्ताभ्याम्‌ कार्य कुर्म: (हस्त)

'पशव: ______ चलन्ति (पाद)


अधुना प्रयोगं कुर्मः

सम्बोधन विभक्ति:

हे छात्र! पुस्तक॑ पठा।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

'फलं पतति।

पुस्तके स्त:।

______ चलन्ति।


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

बयं नेत्रेण पश्याम:।

______

बालका: कन्दुकै: खेलन्ति।


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

सः पुस्तकाय पुस्तकालयं गच्छति।

____________

____________


अधुना प्रयोगं कुर्मः

 सप्तमि विभक्तिः

पुस्तके चित्राणि सन्ति।

______

______


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

घटिकया समयज्ञानं भवति।

सः कथाभ्याम्‌ मनोरज्जनं करोति।

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

मुनि: बने बसति।

ऋषी तपस्यां कुरुत:।

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

भूपतये आसनम्‌ इदम।

______

नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।


अधुना प्रयोगं कुर्मः

षष्ठी विभक्तिः

हिमालय: गिरे: नाम अस्ति।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

ऋषिषु तपस्याशक्ति: भवति।

______

______


व्यञ्जनान्तशब्दः

ग्रीष्मौ ______ आतपः उष्णतरः भवति। (भानु-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 मम ______ सर्वे छात्राः योग्याः।  (मति-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

किं ______ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ समारोहे त्वं गमिष्यसि तस्य आयोजनं कुत्र भवति? (यत्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 ______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (1) पात्रे ______ (9) फलानां रसं वर्तते?


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत- 


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

गजः ______ (4) पादैः चलति। 


ध्यानेन चिन्तयित्वा वदत लिखत च-

विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×