Advertisements
Advertisements
प्रश्न
ध्यानेन चिन्तयित्वा वदत लिखत च-
विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।
उत्तर
‘एकविंशतिः’ छात्रेभ्यः।
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः महेशः पाठं पठति। सोहन: वृक्षौ पश्यति। रोहित: '______। (देव) |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: छात्र: कलमेन लिखति। बयं हस्ताभ्याम् कार्य कुर्म: (हस्त) 'पशव: ______ चलन्ति (पाद) |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्तिः सः पठनाय गच्छति। माला ______ फलानि आनयति (सुत) । सुधा ______ पुस्तकानि नयति। (बालक) |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्तिः रामस्य पिता दशरथ: आसीतू। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: नकुल: बिले प्रविशति ______ ______ |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्ति: कन्दुकस्य॒ वर्ण रक्त्मस्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः राम: सीतां बने अत्यजतू। सः नौके पश्यति। ______ |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: घटिकया समयज्ञानं भवति। सः कथाभ्याम् मनोरज्जनं करोति। ______ |
अधुना प्रयोगं कुर्मः
सम्बोधनम् विभक्ति: हे प्रभो! पुस्तक पठ। ______ ______ |
अधुना प्रयोगं कुर्मः
'पञ्चमी विभक्ति: अग्ने: दूरं तिष्ठा। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: ऋषिषु तपस्याशक्ति: भवति। ______ ______ |
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
मम ______ सर्वे छात्राः योग्याः। (मति-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
यथा ______ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
अहम् ______ (2) नेत्राभ्याम् पश्यामि।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (4) वृक्षेभ्यः ______ (47) पत्राणि अपतन्।
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
उद्याने ______ (4) महिलाः भ्रमन्ति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
गजः ______ (4) पादैः चलति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
______ (1) शाखायां खगाः कूजन्ति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
एतेषां ______ (6) वृक्षाणां नामानि वदत।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
पाण्डवाः ______ आसन्।
ध्यानेन चिन्तयित्वा वदत लिखत च-
मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?
ध्यानेन चिन्तयित्वा वदत लिखत च-
एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?
ध्यानेन चिन्तयित्वा वदत लिखत च-
सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?