हिंदी

ध्यानेन चिन्तयित्वा वदत लिखत च- विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्। - Sanskrit

Advertisements
Advertisements

प्रश्न

ध्यानेन चिन्तयित्वा वदत लिखत च-

विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।

एक पंक्ति में उत्तर

उत्तर

‘एकविंशतिः’ छात्रेभ्यः।

shaalaa.com
शब्दरूपाणि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: शब्दरूपाणि - अभ्यासः 3 [पृष्ठ १२२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 10 शब्दरूपाणि
अभ्यासः 3 | Q 5. v. | पृष्ठ १२२

संबंधित प्रश्न

अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

महेशः पाठं पठति।

सोहन: वृक्षौ पश्यति।

रोहित: '______। (देव)


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

छात्र: कलमेन लिखति।

बयं हस्ताभ्याम्‌ कार्य कुर्म: (हस्त)

'पशव: ______ चलन्ति (पाद)


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्तिः

सः पठनाय गच्छति।

माला ______ फलानि आनयति (सुत) ।

सुधा ______ पुस्तकानि नयति। (बालक)


अधुना प्रयोगं कुर्मः

षष्ठी विभक्तिः

रामस्य पिता दशरथ: आसीतू।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

नकुल: बिले प्रविशति

______

______


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

कन्दुकस्य॒ वर्ण रक्त्मस्ति।

______

______


अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

राम: सीतां बने अत्यजतू।

सः नौके पश्यति।

______


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

घटिकया समयज्ञानं भवति।

सः कथाभ्याम्‌ मनोरज्जनं करोति।

______


अधुना प्रयोगं कुर्मः

सम्बोधनम्‌ विभक्ति:

हे प्रभो! पुस्तक पठ।

______

______


अधुना प्रयोगं कुर्मः

'पञ्चमी विभक्ति:

अग्ने: दूरं तिष्ठा।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

ऋषिषु तपस्याशक्ति: भवति।

______

______


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 मम ______ सर्वे छात्राः योग्याः।  (मति-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

यथा ______ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 ______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

अहम् ______ (2) नेत्राभ्याम् पश्यामि।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (4) वृक्षेभ्यः ______ (47) पत्राणि अपतन्।


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

उद्याने ______ (4) महिलाः भ्रमन्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

गजः ______ (4) पादैः चलति। 


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

______ (1) शाखायां खगाः कूजन्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

एतेषां ______ (6) वृक्षाणां नामानि वदत।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

 पाण्डवाः ______ आसन्। 


ध्यानेन चिन्तयित्वा वदत लिखत च-

मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?


ध्यानेन चिन्तयित्वा वदत लिखत च-

एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?


ध्यानेन चिन्तयित्वा वदत लिखत च-

सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×