Advertisements
Advertisements
प्रश्न
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)
उत्तर
मधुनि (मधौ) बहवः गुणाः भवन्ति।
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: गज: शनै: चलति। बालकौ अत्र पठत:। ______ धावन्ति। (मृग) |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः महेशः पाठं पठति। सोहन: वृक्षौ पश्यति। रोहित: '______। (देव) |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्तिः सः पठनाय गच्छति। माला ______ फलानि आनयति (सुत) । सुधा ______ पुस्तकानि नयति। (बालक) |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्तिः रामस्य पिता दशरथ: आसीतू। ______ ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: 'फलं पतति। पुस्तके स्त:। ______ चलन्ति। |
अधुना प्रयोगं कुर्मः
द्वितीया विभक्ति: सः पुष्प॑ पश्चति। ______ ______ |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्ति: सः पुस्तकाय पुस्तकालयं गच्छति। ____________ ____________ |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः राम: सीतां बने अत्यजतू। सः नौके पश्यति। ______ |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: घटिकया समयज्ञानं भवति। सः कथाभ्याम् मनोरज्जनं करोति। ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: शासयो: पत्राणि सन्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: मुनि: बने बसति। ऋषी तपस्यां कुरुत:। ______ |
तृतीया विभक्तिः कविना मधुरकविता रचिता। ______ ______ |
अधुना प्रयोगं कुर्मः
'पञ्चमी विभक्ति: अग्ने: दूरं तिष्ठा। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: ऋषिषु तपस्याशक्ति: भवति। ______ ______ |
व्यञ्जनान्तशब्दः
ग्रीष्मौ ______ आतपः उष्णतरः भवति। (भानु-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्रामे ______ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
वसन्तौ ______ मत्तः पिकः मधुरं कूजति। (मधु-सप्तमी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
मम ______ सर्वे छात्राः योग्याः। (मति-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
यथा ______ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
मईमासे ______ (31) दिवसाः भवन्ति।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
विद्यालयस्य वार्षिकोत्सवः ______ (24) तारिकायां भविष्यति।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (50) अर्धशतकमपि कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
चर्यायाम् ______ (33) विद्वांसः भागं गृहीतवन्तः।
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
वृक्षे ______ (2) काकौ स्तः
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
______ (1) शाखायां खगाः कूजन्ति।
प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-
एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत्, पञ्चविंशतिः, षट्चत्वारिंशत्, सप्तदश, षट्, द्वात्रिंशत्।
ध्यानेन चिन्तयित्वा वदत लिखत च-
एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?