Advertisements
Advertisements
प्रश्न
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)
उत्तर
मधुनि (मधौ) बहवः गुणाः भवन्ति।
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः महेशः पाठं पठति। सोहन: वृक्षौ पश्यति। रोहित: '______। (देव) |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: छात्र: कलमेन लिखति। बयं हस्ताभ्याम् कार्य कुर्म: (हस्त) 'पशव: ______ चलन्ति (पाद) |
अधुना प्रयोगं कुर्मः
पञ्वमी विभक्ति: ______ ______ सः: सोपानाभ्याम् अवतरति। |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः राम: सीतां बने अत्यजतू। सः नौके पश्यति। ______ |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्ति: महिलाया: शाटिका सुन्दररिस्त। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: शासयो: पत्राणि सन्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्ति: भूपतये आसनम् इदम। ______ नृपतिभ्य: प्रजा: स्वपुत्रवत् भवितव्या:। |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्तिः हिमालय: गिरे: नाम अस्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: ऋषिषु तपस्याशक्ति: भवति। ______ ______ |
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
मम ______ सर्वे छात्राः योग्याः। (मति-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ अजस्य पुत्रः दशरथ: नाम नृपः आसीत्। (राजन्-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ ज्ञानेन क: लाभः यत् क्रियान्वितं न स्यात्। (तत्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ कथायाः रचयिता कः? (इदम्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
अहम् ______ (2) नेत्राभ्याम् पश्यामि।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
मईमासे ______ (31) दिवसाः भवन्ति।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (50) अर्धशतकमपि कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
वृक्षे ______ (2) काकौ स्तः
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
गजः ______ (4) पादैः चलति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
______ (1) शाखायां खगाः कूजन्ति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
बालकाः ______ (3) शाखायां खादन्ति।
प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-
नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश
ध्यानेन चिन्तयित्वा वदत लिखत च-
एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?