मराठी

निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत- ______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.) - Sanskrit

Advertisements
Advertisements

प्रश्न

निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)

रिकाम्या जागा भरा

उत्तर

मधुनि (मधौ) बहवः गुणाः भवन्ति।

shaalaa.com
शब्दरूपाणि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: शब्दरूपाणि - अभ्यासः 2 [पृष्ठ ११७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 10 शब्दरूपाणि
अभ्यासः 2 | Q 1. v. | पृष्ठ ११७

संबंधित प्रश्‍न

अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

महेशः पाठं पठति।

सोहन: वृक्षौ पश्यति।

रोहित: '______। (देव)


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

छात्र: कलमेन लिखति।

बयं हस्ताभ्याम्‌ कार्य कुर्म: (हस्त)

'पशव: ______ चलन्ति (पाद)


अधुना प्रयोगं कुर्मः

पञ्वमी विभक्ति:

______

______

सः: सोपानाभ्याम्‌ अवतरति।


अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

राम: सीतां बने अत्यजतू।

सः नौके पश्यति।

______


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

महिलाया: शाटिका सुन्दररिस्त।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

शासयो: पत्राणि सन्ति।

______

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

भूपतये आसनम्‌ इदम।

______

नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।


अधुना प्रयोगं कुर्मः

षष्ठी विभक्तिः

हिमालय: गिरे: नाम अस्ति।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

ऋषिषु तपस्याशक्ति: भवति।

______

______


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 मम ______ सर्वे छात्राः योग्याः।  (मति-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ अजस्य पुत्रः दशरथ: नाम नृपः आसीत्। (राजन्-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______  ज्ञानेन क: लाभः यत् क्रियान्वितं न स्यात्। (तत्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ कथायाः रचयिता कः? (इदम्)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

अहम् ______ (2) नेत्राभ्याम् पश्यामि।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

मईमासे ______ (31) दिवसाः भवन्ति।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (50) अर्धशतकमपि कथ्यते।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत- 


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

वृक्षे ______ (2) काकौ स्तः


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

गजः ______ (4) पादैः चलति। 


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

______ (1) शाखायां खगाः कूजन्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

बालकाः ______ (3) शाखायां खादन्ति।


प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश


ध्यानेन चिन्तयित्वा वदत लिखत च-

एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×