मराठी

निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत- राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.) - Sanskrit

Advertisements
Advertisements

प्रश्न

निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)

रिकाम्या जागा भरा

उत्तर

राजा दिलीपः प्रजानां पिता आसीत् तासा पितरः केवलं जन्महेतवः आसन्। 

shaalaa.com
शब्दरूपाणि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: शब्दरूपाणि - अभ्यासः 2 [पृष्ठ ११७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 10 शब्दरूपाणि
अभ्यासः 2 | Q 1. ix. | पृष्ठ ११७

संबंधित प्रश्‍न

अधुना प्रयोगं कुर्मः

चतुर्थी विभक्तिः

सः पठनाय गच्छति।

माला ______ फलानि आनयति (सुत) ।

सुधा ______ पुस्तकानि नयति। (बालक)


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

बयं नेत्रेण पश्याम:।

______

बालका: कन्दुकै: खेलन्ति।


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

कन्दुकस्य॒ वर्ण रक्त्मस्ति।

______

______


अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

राम: सीतां बने अत्यजतू।

सः नौके पश्यति।

______


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

घटिकया समयज्ञानं भवति।

सः कथाभ्याम्‌ मनोरज्जनं करोति।

______


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

महिलाया: शाटिका सुन्दररिस्त।

______

______


अधुना प्रयोगं कुर्मः

सम्बोधनम्‌ विभक्ति:

हे प्रभो! पुस्तक पठ।

______

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

भूपतये आसनम्‌ इदम।

______

नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

वसन्तौ ______ मत्तः पिकः मधुरं कूजति। (मधु-सप्तमी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 मम ______ सर्वे छात्राः योग्याः।  (मति-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

किं ______ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______  ज्ञानेन क: लाभः यत् क्रियान्वितं न स्यात्। (तत्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

अहम् ______ (2) नेत्राभ्याम् पश्यामि।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

मईमासे ______ (31) दिवसाः भवन्ति।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

विद्यालयस्य वार्षिकोत्सवः ______ (24) तारिकायां भविष्यति।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (50) अर्धशतकमपि कथ्यते।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

 चर्यायाम् ______ (33) विद्वांसः भागं गृहीतवन्तः।


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

वृक्षे ______ (2) काकौ स्तः


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

______ (1) शाखायां खगाः कूजन्ति।


प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश


ध्यानेन चिन्तयित्वा वदत लिखत च-

मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?


ध्यानेन चिन्तयित्वा वदत लिखत च-

एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?


ध्यानेन चिन्तयित्वा वदत लिखत च-

सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×