Advertisements
Advertisements
प्रश्न
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)
उत्तर
जनाः बुद्धेः प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति।
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: गज: शनै: चलति। बालकौ अत्र पठत:। ______ धावन्ति। (मृग) |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः महेशः पाठं पठति। सोहन: वृक्षौ पश्यति। रोहित: '______। (देव) |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्तिः सः पठनाय गच्छति। माला ______ फलानि आनयति (सुत) । सुधा ______ पुस्तकानि नयति। (बालक) |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: नकुल: बिले प्रविशति ______ ______ |
अधुना प्रयोगं कुर्मः
सम्बोधन विभक्ति: हे छात्र! पुस्तक॑ पठा। ______ ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: 'फलं पतति। पुस्तके स्त:। ______ चलन्ति। |
अधुना प्रयोगं कुर्मः
द्वितीया विभक्ति: सः पुष्प॑ पश्चति। ______ ______ |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्ति: कन्दुकस्य॒ वर्ण रक्त्मस्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्तिः सः मालाभ्य: पुष्पाणि चिनोति। ______ ______ |
अधुना प्रयोगं कुर्मः
सम्बोधनम् विभक्ति: हे प्रभो! पुस्तक पठ। ______ ______ |
अधुना प्रयोगं कुर्मः
द्वितीया विभक्ति: वृक्षे कपिं पश्या । ______ ______ |
तृतीया विभक्तिः कविना मधुरकविता रचिता। ______ ______ |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्तिः हिमालय: गिरे: नाम अस्ति। ______ ______ |
सम्बोधनम् विभक्तिः हे विधे! पाहि माम्। ______ ______ |
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बालिकानां नाम अकारेण प्रारभ्यते ताः अत्र आगच्छन्तु। (यत्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
मईमासे ______ (31) दिवसाः भवन्ति।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (50) अर्धशतकमपि कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
वृक्षे ______ (2) काकौ स्तः
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
पाण्डवाः ______ आसन्।
ध्यानेन चिन्तयित्वा वदत लिखत च-
मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?
ध्यानेन चिन्तयित्वा वदत लिखत च-
सुधीरस्य समीपे दश रुप्यकाणि आसन्। तस्य माता तस्मै चतुर्विंशतिः रुप्यकणि दत्वा शाकम् आनेतुं प्रैषयत्। सः षड्विंशतिः रुप्यकैः शाकम् आनीतवान्। कति रुप्यकाणि अवशिष्टानि?
ध्यानेन चिन्तयित्वा वदत लिखत च-
सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?
ध्यानेन चिन्तयित्वा वदत लिखत च-
विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।