मराठी

निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत- ______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.) - Sanskrit

Advertisements
Advertisements

प्रश्न

निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.)

रिकाम्या जागा भरा

उत्तर

विद्वद्भ्यः श्रद्धापुष्पाणि अर्पयामि अहम्।

shaalaa.com
शब्दरूपाणि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: शब्दरूपाणि - अभ्यासः 2 [पृष्ठ ११८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 10 शब्दरूपाणि
अभ्यासः 2 | Q 2. vii. | पृष्ठ ११८

संबंधित प्रश्‍न

अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

गज: शनै: चलति।

बालकौ अत्र पठत:।

______ धावन्ति। (मृग)


अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

महेशः पाठं पठति।

सोहन: वृक्षौ पश्यति।

रोहित: '______। (देव)


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

नकुल: बिले प्रविशति

______

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

सः पुस्तकाय पुस्तकालयं गच्छति।

____________

____________


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

कन्दुकस्य॒ वर्ण रक्त्मस्ति।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

बालिका लिखति।

शाखे पततः।

______


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

घटिकया समयज्ञानं भवति।

सः कथाभ्याम्‌ मनोरज्जनं करोति।

______


अधुना प्रयोगं कुर्मः

पञ्चमी विभक्ति:

वबाटिकाया: पुष्पाणि आनयति।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

मुनि: बने बसति।

ऋषी तपस्यां कुरुत:।

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

भूपतये आसनम्‌ इदम।

______

नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

ऋषिषु तपस्याशक्ति: भवति।

______

______


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

वसन्तौ ______ मत्तः पिकः मधुरं कूजति। (मधु-सप्तमी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बालकाभ्याम् किं पतितं तत्र? (गच्छत्-तृतीया-द्वि)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

मनुष्यः आत्मना एव ______ उद्धरेत्। (आत्मन्-द्वितीया-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 __________ बालकाः अत्र आगत्य प्रसन्नाः भवन्ति। (सर्व)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 ______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

अहम् ______ (2) नेत्राभ्याम् पश्यामि।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (10) आननानि यस्य, सः दशननः कथ्यते।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

मईमासे ______ (31) दिवसाः भवन्ति।


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत- 


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

वृक्षे ______ (2) काकौ स्तः


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

गजः ______ (4) पादैः चलति। 


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

______ (1) शाखायां खगाः कूजन्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

एतेषां ______ (6) वृक्षाणां नामानि वदत।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

 पाण्डवाः ______ आसन्। 


ध्यानेन चिन्तयित्वा वदत लिखत च-

मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?


ध्यानेन चिन्तयित्वा वदत लिखत च-

एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?


ध्यानेन चिन्तयित्वा वदत लिखत च-

सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?


ध्यानेन चिन्तयित्वा वदत लिखत च-

विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×