मराठी

अधुना प्रयोगं कुर्मः द्वितीय विभक्तिः महेशः पाठं पठति। सोहन: वृक्षौ पश्यति। रोहित: '______। (देव) - Sanskrit

Advertisements
Advertisements

प्रश्न

अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

महेशः पाठं पठति।

सोहन: वृक्षौ पश्यति।

रोहित: '______। (देव)

रिकाम्या जागा भरा

उत्तर

द्वितीय विभक्तिः

महेशः पाठं पठति।

सोहन: वृक्षौ पश्यति।

रोहित: 'पूजयति। (देव)

shaalaa.com
शब्दरूपाणि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: शब्दरूपाणि - अभ्यासः 1 [पृष्ठ ११३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 10 शब्दरूपाणि
अभ्यासः 1 | Q 1.2 | पृष्ठ ११३

संबंधित प्रश्‍न

अधुना प्रयोगं कुर्मः

'पञ्चमी विभक्ति:

घटात्‌ जल॑ बहति।

______

______


अधुना प्रयोगं कुर्मः

षष्ठी विभक्तिः

रामस्य पिता दशरथ: आसीतू।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

नकुल: बिले प्रविशति

______

______


अधुना प्रयोगं कुर्मः

द्वितीया विभक्ति:

सः पुष्प॑ पश्चति।

______

______


अधुना प्रयोगं कुर्मः

पञ्वमी विभक्ति:

______

______

सः: सोपानाभ्याम्‌ अवतरति।


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

बालिका लिखति।

शाखे पततः।

______


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

घटिकया समयज्ञानं भवति।

सः कथाभ्याम्‌ मनोरज्जनं करोति।

______


अधुना प्रयोगं कुर्मः

पञ्चमी विभक्ति:

वबाटिकाया: पुष्पाणि आनयति।

______

______


तृतीया विभक्तिः

कविना मधुरकविता रचिता।

______

______


अधुना प्रयोगं कुर्मः

'पञ्चमी विभक्ति:

अग्ने: दूरं तिष्ठा।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

ऋषिषु तपस्याशक्ति: भवति।

______

______


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 मम ______ सर्वे छात्राः योग्याः।  (मति-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

किं ______ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

मनुष्यः आत्मना एव ______ उद्धरेत्। (आत्मन्-द्वितीया-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

अहम् ______ (2) नेत्राभ्याम् पश्यामि।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (1) पात्रे ______ (9) फलानां रसं वर्तते?


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (50) अर्धशतकमपि कथ्यते।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (4) वृक्षेभ्यः ______ (47) पत्राणि अपतन्।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

 चर्यायाम् ______ (33) विद्वांसः भागं गृहीतवन्तः।


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत- 


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

उद्याने ______ (4) महिलाः भ्रमन्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

एतेषां ______ (6) वृक्षाणां नामानि वदत।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

 पाण्डवाः ______ आसन्। 


ध्यानेन चिन्तयित्वा वदत लिखत च-

मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?


ध्यानेन चिन्तयित्वा वदत लिखत च-

सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×