Advertisements
Advertisements
प्रश्न
अधुना प्रयोगं कुर्मः
'पञ्चमी विभक्ति: घटात् जल॑ बहति। ______ ______ |
उत्तर
पञ्चमी विभक्ति: घटात् जल॑ बहति। घटाभ्याम् जल॑ वहति। घटेभ्य: जल बहति। |
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: गज: शनै: चलति। बालकौ अत्र पठत:। ______ धावन्ति। (मृग) |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः महेशः पाठं पठति। सोहन: वृक्षौ पश्यति। रोहित: '______। (देव) |
अधुना प्रयोगं कुर्मः
सम्बोधन विभक्ति: हे छात्र! पुस्तक॑ पठा। ______ ______ |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: बयं नेत्रेण पश्याम:। ______ बालका: कन्दुकै: खेलन्ति। |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्ति: सः पुस्तकाय पुस्तकालयं गच्छति। ____________ ____________ |
अधुना प्रयोगं कुर्मः
पञ्वमी विभक्ति: ______ ______ सः: सोपानाभ्याम् अवतरति। |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः राम: सीतां बने अत्यजतू। सः नौके पश्यति। ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: मुनि: बने बसति। ऋषी तपस्यां कुरुत:। ______ |
अधुना प्रयोगं कुर्मः
द्वितीया विभक्ति: वृक्षे कपिं पश्या । ______ ______ |
तृतीया विभक्तिः कविना मधुरकविता रचिता। ______ ______ |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्तिः हिमालय: गिरे: नाम अस्ति। ______ ______ |
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
यथा ______ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
मनुष्यः आत्मना एव ______ उद्धरेत्। (आत्मन्-द्वितीया-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ नाटकस्य रचयिता कः? (इदम्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
__________ बालकाः अत्र आगत्य प्रसन्नाः भवन्ति। (सर्व)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (10) आननानि यस्य, सः दशननः कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
मईमासे ______ (31) दिवसाः भवन्ति।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
विद्यालयस्य वार्षिकोत्सवः ______ (24) तारिकायां भविष्यति।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (50) अर्धशतकमपि कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (4) वृक्षेभ्यः ______ (47) पत्राणि अपतन्।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
चर्यायाम् ______ (33) विद्वांसः भागं गृहीतवन्तः।
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
वृक्षे ______ (2) काकौ स्तः
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
उद्याने ______ (4) महिलाः भ्रमन्ति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
बालकाः ______ (3) शाखायां खादन्ति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
पाण्डवाः ______ आसन्।
ध्यानेन चिन्तयित्वा वदत लिखत च-
एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?
ध्यानेन चिन्तयित्वा वदत लिखत च-
सुधीरस्य समीपे दश रुप्यकाणि आसन्। तस्य माता तस्मै चतुर्विंशतिः रुप्यकणि दत्वा शाकम् आनेतुं प्रैषयत्। सः षड्विंशतिः रुप्यकैः शाकम् आनीतवान्। कति रुप्यकाणि अवशिष्टानि?
ध्यानेन चिन्तयित्वा वदत लिखत च-
सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?