मराठी

ध्यानेन चिन्तयित्वा वदत लिखत च- एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते? - Sanskrit

Advertisements
Advertisements

प्रश्न

ध्यानेन चिन्तयित्वा वदत लिखत च-

एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?

रिकाम्या जागा भरा

उत्तर

‘चत्वारिंशत्’ रुप्यकाणि।

shaalaa.com
शब्दरूपाणि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: शब्दरूपाणि - अभ्यासः 3 [पृष्ठ १२२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 10 शब्दरूपाणि
अभ्यासः 3 | Q 5. ii. | पृष्ठ १२२

संबंधित प्रश्‍न

अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

गज: शनै: चलति।

बालकौ अत्र पठत:।

______ धावन्ति। (मृग)


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

छात्र: कलमेन लिखति।

बयं हस्ताभ्याम्‌ कार्य कुर्म: (हस्त)

'पशव: ______ चलन्ति (पाद)


अधुना प्रयोगं कुर्मः

'पञ्चमी विभक्ति:

घटात्‌ जल॑ बहति।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

'फलं पतति।

पुस्तके स्त:।

______ चलन्ति।


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

कन्दुकस्य॒ वर्ण रक्त्मस्ति।

______

______


अधुना प्रयोगं कुर्मः

सम्बोधनम्‌ विभक्ति:

हे प्रभो! पुस्तक पठ।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

मुनि: बने बसति।

ऋषी तपस्यां कुरुत:।

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

भूपतये आसनम्‌ इदम।

______

नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

ऋषिषु तपस्याशक्ति: भवति।

______

______


सम्बोधनम्‌ विभक्तिः

हे विधे! पाहि माम्‌।

______

______


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 मम ______ सर्वे छात्राः योग्याः।  (मति-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

यथा ______ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

मनुष्यः आत्मना एव ______ उद्धरेत्। (आत्मन्-द्वितीया-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ नाटकस्य रचयिता कः?  (इदम्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 ______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ कथायाः रचयिता कः? (इदम्)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (10) आननानि यस्य, सः दशननः कथ्यते।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (50) अर्धशतकमपि कथ्यते।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (4) वृक्षेभ्यः ______ (47) पत्राणि अपतन्।


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत- 


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

एतेषां ______ (6) वृक्षाणां नामानि वदत।


प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश


ध्यानेन चिन्तयित्वा वदत लिखत च-

मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?


ध्यानेन चिन्तयित्वा वदत लिखत च-

विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×