Advertisements
Advertisements
प्रश्न
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
उत्तर
तस्याम् प्रयोगशालायां कः प्रयोगः क्रियते?
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्तिः सः पठनाय गच्छति। माला ______ फलानि आनयति (सुत) । सुधा ______ पुस्तकानि नयति। (बालक) |
अधुना प्रयोगं कुर्मः
षष्ठी विभक्तिः रामस्य पिता दशरथ: आसीतू। ______ ______ |
अधुना प्रयोगं कुर्मः
सम्बोधन विभक्ति: हे छात्र! पुस्तक॑ पठा। ______ ______ |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्ति: सः पुस्तकाय पुस्तकालयं गच्छति। ____________ ____________ |
अधुना प्रयोगं कुर्मः
सप्तमि विभक्तिः पुस्तके चित्राणि सन्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: बालिका लिखति। शाखे पततः। ______ |
अधुना प्रयोगं कुर्मः
पञ्चमी विभक्ति: वबाटिकाया: पुष्पाणि आनयति। ______ ______ |
अधुना प्रयोगं कुर्मः
सम्बोधनम् विभक्ति: हे प्रभो! पुस्तक पठ। ______ ______ |
अधुना प्रयोगं कुर्मः
सप्तमी विभक्ति: ऋषिषु तपस्याशक्ति: भवति। ______ ______ |
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्रामे ______ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
वसन्तौ ______ मत्तः पिकः मधुरं कूजति। (मधु-सप्तमी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
मम ______ सर्वे छात्राः योग्याः। (मति-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ अजस्य पुत्रः दशरथ: नाम नृपः आसीत्। (राजन्-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
किं ______ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ नाटकस्य रचयिता कः? (इदम्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
__________ बालकाः अत्र आगत्य प्रसन्नाः भवन्ति। (सर्व)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ बालिकानां नाम अकारेण प्रारभ्यते ताः अत्र आगच्छन्तु। (यत्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ कथायाः रचयिता कः? (इदम्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (10) आननानि यस्य, सः दशननः कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
मईमासे ______ (31) दिवसाः भवन्ति।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (50) अर्धशतकमपि कथ्यते।
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
वृक्षे ______ (2) काकौ स्तः
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
उद्याने ______ (4) महिलाः भ्रमन्ति।
ध्यानेन चिन्तयित्वा वदत लिखत च-
सुधीरस्य समीपे दश रुप्यकाणि आसन्। तस्य माता तस्मै चतुर्विंशतिः रुप्यकणि दत्वा शाकम् आनेतुं प्रैषयत्। सः षड्विंशतिः रुप्यकैः शाकम् आनीतवान्। कति रुप्यकाणि अवशिष्टानि?