हिंदी

उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्- __________ (50) अर्धशतकमपि कथ्यते। - Sanskrit

Advertisements
Advertisements

प्रश्न

उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (50) अर्धशतकमपि कथ्यते।

रिक्त स्थान भरें

उत्तर

पञ्चाशत् (50) अर्धशतकमपि कथ्यते।

shaalaa.com
शब्दरूपाणि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: शब्दरूपाणि - अभ्यासः 3 [पृष्ठ १२१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 10 शब्दरूपाणि
अभ्यासः 3 | Q 1. vi. | पृष्ठ १२१

संबंधित प्रश्न

अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

गज: शनै: चलति।

बालकौ अत्र पठत:।

______ धावन्ति। (मृग)


अधुना प्रयोगं कुर्मः

'पञ्चमी विभक्ति:

घटात्‌ जल॑ बहति।

______

______


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

बयं नेत्रेण पश्याम:।

______

बालका: कन्दुकै: खेलन्ति।


अधुना प्रयोगं कुर्मः

पञ्वमी विभक्ति:

______

______

सः: सोपानाभ्याम्‌ अवतरति।


अधुना प्रयोगं कुर्मः

 सप्तमि विभक्तिः

पुस्तके चित्राणि सन्ति।

______

______


अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

राम: सीतां बने अत्यजतू।

सः नौके पश्यति।

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्तिः

सः मालाभ्य: पुष्पाणि चिनोति।

______

______


अधुना प्रयोगं कुर्मः

सम्बोधनम्‌ विभक्ति:

हे प्रभो! पुस्तक पठ।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

मुनि: बने बसति।

ऋषी तपस्यां कुरुत:।

______


अधुना प्रयोगं कुर्मः

द्वितीया विभक्ति:

वृक्षे कपिं पश्या ।

______

______


तृतीया विभक्तिः

कविना मधुरकविता रचिता।

______

______


सम्बोधनम्‌ विभक्तिः

हे विधे! पाहि माम्‌।

______

______


व्यञ्जनान्तशब्दः

ग्रीष्मौ ______ आतपः उष्णतरः भवति। (भानु-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 मम ______ सर्वे छात्राः योग्याः।  (मति-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

यथा ______ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

किं ______ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ समारोहे त्वं गमिष्यसि तस्य आयोजनं कुत्र भवति? (यत्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 __________ बालकाः अत्र आगत्य प्रसन्नाः भवन्ति। (सर्व)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 ______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ कथायाः रचयिता कः? (इदम्)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (10) आननानि यस्य, सः दशननः कथ्यते।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

विद्यालयस्य वार्षिकोत्सवः ______ (24) तारिकायां भविष्यति।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

 चर्यायाम् ______ (33) विद्वांसः भागं गृहीतवन्तः।


शुद्धं विकल्पं गोलाकारं कुरुत-


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

वृक्षे ______ (2) काकौ स्तः


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

उद्याने ______ (4) महिलाः भ्रमन्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

बालकाः ______ (3) शाखायां खादन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×