Advertisements
Advertisements
प्रश्न
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (50) अर्धशतकमपि कथ्यते।
उत्तर
पञ्चाशत् (50) अर्धशतकमपि कथ्यते।
APPEARS IN
संबंधित प्रश्न
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: गज: शनै: चलति। बालकौ अत्र पठत:। ______ धावन्ति। (मृग) |
अधुना प्रयोगं कुर्मः
'पञ्चमी विभक्ति: घटात् जल॑ बहति। ______ ______ |
अधुना प्रयोगं कुर्मः
तृतीया विभक्ति: बयं नेत्रेण पश्याम:। ______ बालका: कन्दुकै: खेलन्ति। |
अधुना प्रयोगं कुर्मः
पञ्वमी विभक्ति: ______ ______ सः: सोपानाभ्याम् अवतरति। |
अधुना प्रयोगं कुर्मः
सप्तमि विभक्तिः पुस्तके चित्राणि सन्ति। ______ ______ |
अधुना प्रयोगं कुर्मः
द्वितीय विभक्तिः राम: सीतां बने अत्यजतू। सः नौके पश्यति। ______ |
अधुना प्रयोगं कुर्मः
चतुर्थी विभक्तिः सः मालाभ्य: पुष्पाणि चिनोति। ______ ______ |
अधुना प्रयोगं कुर्मः
सम्बोधनम् विभक्ति: हे प्रभो! पुस्तक पठ। ______ ______ |
अधुना प्रयोगं कुर्मः
प्रथमा विभक्ति: मुनि: बने बसति। ऋषी तपस्यां कुरुत:। ______ |
अधुना प्रयोगं कुर्मः
द्वितीया विभक्ति: वृक्षे कपिं पश्या । ______ ______ |
तृतीया विभक्तिः कविना मधुरकविता रचिता। ______ ______ |
सम्बोधनम् विभक्तिः हे विधे! पाहि माम्। ______ ______ |
व्यञ्जनान्तशब्दः
ग्रीष्मौ ______ आतपः उष्णतरः भवति। (भानु-षष्ठी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
मम ______ सर्वे छात्राः योग्याः। (मति-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
यथा ______ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
किं ______ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ समारोहे त्वं गमिष्यसि तस्य आयोजनं कुत्र भवति? (यत्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
__________ बालकाः अत्र आगत्य प्रसन्नाः भवन्ति। (सर्व)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)
निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-
______ कथायाः रचयिता कः? (इदम्)
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
______ (10) आननानि यस्य, सः दशननः कथ्यते।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
विद्यालयस्य वार्षिकोत्सवः ______ (24) तारिकायां भविष्यति।
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-
चर्यायाम् ______ (33) विद्वांसः भागं गृहीतवन्तः।
शुद्धं विकल्पं गोलाकारं कुरुत-
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
वृक्षे ______ (2) काकौ स्तः
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
उद्याने ______ (4) महिलाः भ्रमन्ति।
उचितेन विकल्पेन रिक्तस्थानानि पूरयत-
बालकाः ______ (3) शाखायां खादन्ति।