हिंदी

अधुना प्रयोगं कुर्मः द्वितीया विभक्ति: वृक्षे कपिं पश्या । ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधुना प्रयोगं कुर्मः

द्वितीया विभक्ति:

वृक्षे कपिं पश्या ।

______

______

रिक्त स्थान भरें

उत्तर

अधुना प्रयोगं कुर्मः

द्वितीया विभक्ति:

वृक्षे कपिं पश्या ।

शाखयो: कपी पश्यतम्‌ ।

जना: मुनीम्‌ दृष्द्वा प्रतीदन्ति।

shaalaa.com
शब्दरूपाणि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: शब्दरूपाणि - अभ्यासः 1 [पृष्ठ ११६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 10 शब्दरूपाणि
अभ्यासः 1 | Q 4.2 | पृष्ठ ११६

संबंधित प्रश्न

अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

गज: शनै: चलति।

बालकौ अत्र पठत:।

______ धावन्ति। (मृग)


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्तिः

सः पठनाय गच्छति।

माला ______ फलानि आनयति (सुत) ।

सुधा ______ पुस्तकानि नयति। (बालक)


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

नकुल: बिले प्रविशति

______

______


अधुना प्रयोगं कुर्मः

द्वितीया विभक्ति:

सः पुष्प॑ पश्चति।

______

______


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

बयं नेत्रेण पश्याम:।

______

बालका: कन्दुकै: खेलन्ति।


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

सः पुस्तकाय पुस्तकालयं गच्छति।

____________

____________


अधुना प्रयोगं कुर्मः

पञ्वमी विभक्ति:

______

______

सः: सोपानाभ्याम्‌ अवतरति।


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

कन्दुकस्य॒ वर्ण रक्त्मस्ति।

______

______


अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

राम: सीतां बने अत्यजतू।

सः नौके पश्यति।

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्तिः

सः मालाभ्य: पुष्पाणि चिनोति।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

शासयो: पत्राणि सन्ति।

______

______


अधुना प्रयोगं कुर्मः

सम्बोधनम्‌ विभक्ति:

हे प्रभो! पुस्तक पठ।

______

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

भूपतये आसनम्‌ इदम।

______

नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

ऋषिषु तपस्याशक्ति: भवति।

______

______


सम्बोधनम्‌ विभक्तिः

हे विधे! पाहि माम्‌।

______

______


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

राजा दिलीपः प्रजानां पिता आसीत् तासा ______ केवलं जन्महेतवः आसन्। (पितृ-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

ग्राष्मतौ ______ दर्शनेन शान्तिरनुभूयते।


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

किं ______ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

मनुष्यः आत्मना एव ______ उद्धरेत्। (आत्मन्-द्वितीया-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रजानां रक्षकाः स्युः। (राजन्-प्रथमा-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ समारोहे त्वं गमिष्यसि तस्य आयोजनं कुत्र भवति? (यत्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ कथायाः रचयिता कः? (इदम्)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

वेधशालायाः निर्माणम् ______ (18) शताब्द्याम् अभवत्।


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत- 


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

बालकाः ______ (3) शाखायां खादन्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

एतेषां ______ (6) वृक्षाणां नामानि वदत।


प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

नवदश, षट्त्रिंशत्, सप्म, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×