हिंदी

सम्बोधनम्‌ विभक्तिः हे विधे! पाहि माम्‌। ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

सम्बोधनम्‌ विभक्तिः

हे विधे! पाहि माम्‌।

______

______

रिक्त स्थान भरें

उत्तर

सम्बोधनम्‌ विभक्तिः

हे विधे! पाहि माम्‌।

हे मुनी! कुत्र युवां गच्छय:?

ते कवयः भवन्तः किम्‌ लिखन्ति?

shaalaa.com
शब्दरूपाणि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: शब्दरूपाणि - अभ्यासः 1 [पृष्ठ ११६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 10 शब्दरूपाणि
अभ्यासः 1 | Q 4.8 | पृष्ठ ११६

संबंधित प्रश्न

अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

महेशः पाठं पठति।

सोहन: वृक्षौ पश्यति।

रोहित: '______। (देव)


अधुना प्रयोगं कुर्मः

'पञ्चमी विभक्ति:

घटात्‌ जल॑ बहति।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

'फलं पतति।

पुस्तके स्त:।

______ चलन्ति।


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

बयं नेत्रेण पश्याम:।

______

बालका: कन्दुकै: खेलन्ति।


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

सः पुस्तकाय पुस्तकालयं गच्छति।

____________

____________


अधुना प्रयोगं कुर्मः

पञ्वमी विभक्ति:

______

______

सः: सोपानाभ्याम्‌ अवतरति।


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

बालिका लिखति।

शाखे पततः।

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्तिः

सः मालाभ्य: पुष्पाणि चिनोति।

______

______


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

महिलाया: शाटिका सुन्दररिस्त।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

शासयो: पत्राणि सन्ति।

______

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

भूपतये आसनम्‌ इदम।

______

नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।


अधुना प्रयोगं कुर्मः

षष्ठी विभक्तिः

हिमालय: गिरे: नाम अस्ति।

______

______


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

ऋषिषु तपस्याशक्ति: भवति।

______

______


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

ग्रामे ______ गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

पुत्रः ______ सह आपणं गच्छति। (पितृ-तृतीया)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

यथा ______ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

किं ______ श्रुतं यदस्याभिः कथितम्। (भवत्-तृतीया बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ नाटकस्य रचयिता कः?  (इदम्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 ______ बालिकानां नाम अकारेण प्रारभ्यते ताः अत्र आगच्छन्तु। (यत्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ एतत् कार्यं किमर्थं न कृतम्? (युष्मद्-तृतीया-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रयोगशालायां कः प्रयोगः क्रियते? (तत्)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

विद्यालयस्य वार्षिकोत्सवः ______ (24) तारिकायां भविष्यति।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (50) अर्धशतकमपि कथ्यते।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (4) वृक्षेभ्यः ______ (47) पत्राणि अपतन्।


शुद्धं विकल्पं गोलाकारं कुरुत-


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

एतेषां ______ (6) वृक्षाणां नामानि वदत।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

 पाण्डवाः ______ आसन्। 


ध्यानेन चिन्तयित्वा वदत लिखत च-

मम समीपे नवचत्वारिंशत् फलानि सन्ति।
त्रयोदश फलानि मया वितरितानि। कति अवशिष्टानि?


ध्यानेन चिन्तयित्वा वदत लिखत च-

एकस्य अम्रास्य मूल्यं पञ्चरुप्यकाणि अस्ति। मया अष्ट आम्राणि क्रीतानि। मया कियत् मूल्यं दातव्यम् वर्तते?


ध्यानेन चिन्तयित्वा वदत लिखत च-

सुधीरस्य समीपे दश रुप्यकाणि आसन्। तस्य माता तस्मै चतुर्विंशतिः रुप्यकणि दत्वा शाकम् आनेतुं प्रैषयत्। सः षड्विंशतिः रुप्यकैः शाकम् आनीतवान्। कति रुप्यकाणि अवशिष्टानि?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×