हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

समीपे विद्यमाने चतुष्कोणे एकतः शतपर्यन्तं सङ्ख्याः लिखिताः सन्ति। एकः गणः सङ्ख्यां वदति। अपरः गणः चतुष्कोणे विद्यमानां सङ्ख्याम्‌ अन्विष्यति। यथा - एकादश - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समीपे विद्यमाने चतुष्कोणे एकतः शतपर्यन्तं सङ्ख्याः लिखिताः सन्ति। एकः गणः सङ्ख्यां वदति। अपरः गणः चतुष्कोणे विद्यमानां सङ्ख्याम्‌ अन्विष्यति।

यथा - एकादश

सारिणी

उत्तर

पञ्च शतम्‌ सप्तत्रिंशत्‌ सप्तनवतिः चतुर्दश त्रिचत्वारिंशत्‌ त्रिंशत्‌ षट्षष्टिः एकाशीतिः त्रयोविंशतिः
द्वयशीतिः एकचत्वारिंशत्‌ षण्णवतिः   पञ्चषष्टिः  एकत्रिंशत्‌ षष्टिः एकसप्ततिः सप्ताशीतिः त्रीणि नवपञ्चाशत्‌
नवनवतिः अशीतिः नव द्विचत्वारिंशत्‌ द्विसप्ततिः चतुःषष्टिः द्वादश द्वात्रिंशत्‌ अष्ट अष्टचत्वारिंशत्‌
अष्टात्रिंशत्‌ चतुस्सप्ततिः षोडश पञ्चत्रिंशत्‌ एकपञ्चाशत्‌ पञ्चदश अष्टनवतिः षट्‌त्रिंशत्‌ त्रिषष्टिः अष्टपञ्चाशत्‌
षट्‌ चतुर्विंशतिः सप्तषष्टिः एकम्‌ त्रिसप्ततिः पञ्चविंशतिः षट्चत्वारिंशत्‌ विंशतिः त्रयस्त्रिंशत् दश
पञ्चसप्ततिः चतुश्चत्वारिंशत्‌ द्विपञ्चाशत्‌ चतुस्त्रिंशत् एकविंशतिः द्विषष्टिः अष्टाशीतिः सप्तचत्वारिंशत्‌ त्रयशीतिः चत्वारिंशत्‌
एकनवतिः षड्विंशतिः एकादश चतुरशीतिः एकषष्टिः पञ्चाशत्‌ द्वाविंशतिः षट्सप्ततिः चत्वारि सप्तपञ्चाशत्‌
सप्तदश पञ्चाशीतिः त्रिपञ्चाशत्‌ नवाशीतिः सप्तविंशतिः अष्टसप्ततिः द्वे त्रिनवतिः सप्ततिः अष्टाविंशतिः
नवत्रिंशत्‌  द्विनवतिः सप्त पञ्चनवतिः नवसप्ततिः पञ्चपञ्चाशत्‌ पञ्चत्वारिंशत्‌ षट्पञ्चाशत्‌ त्रयोदश षडशीतिः
नवविंशतिः चतुष्पञ्चाशत्‌ अष्टषष्टिः नवचत्वारिंशत्‌ अष्टादश चतुर्नवतिः  नवदश नवषष्टिः नवतिः सप्तसप्ततिः
shaalaa.com
सङ्ख्याः।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1.1: सङ्ख्याः। - क्रीडा - सङ्ख्यान्वेषणम्‌।

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 1.1 सङ्ख्याः।
क्रीडा - सङ्ख्यान्वेषणम्‌। | Q 1
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 1.1 सङ्ख्याः।
क्रीडा - सङ्ख्यान्वेषणम्‌। | Q 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×