English

समीपे विद्यमाने चतुष्कोणे एकतः शतपर्यन्तं सङ्ख्याः लिखिताः सन्ति। एकः गणः सङ्ख्यां वदति। अपरः गणः चतुष्कोणे विद्यमानां सङ्ख्याम्‌ अन्विष्यति। यथा - एकादश - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समीपे विद्यमाने चतुष्कोणे एकतः शतपर्यन्तं सङ्ख्याः लिखिताः सन्ति। एकः गणः सङ्ख्यां वदति। अपरः गणः चतुष्कोणे विद्यमानां सङ्ख्याम्‌ अन्विष्यति।

यथा - एकादश

Chart

Solution

पञ्च शतम्‌ सप्तत्रिंशत्‌ सप्तनवतिः चतुर्दश त्रिचत्वारिंशत्‌ त्रिंशत्‌ षट्षष्टिः एकाशीतिः त्रयोविंशतिः
द्वयशीतिः एकचत्वारिंशत्‌ षण्णवतिः   पञ्चषष्टिः  एकत्रिंशत्‌ षष्टिः एकसप्ततिः सप्ताशीतिः त्रीणि नवपञ्चाशत्‌
नवनवतिः अशीतिः नव द्विचत्वारिंशत्‌ द्विसप्ततिः चतुःषष्टिः द्वादश द्वात्रिंशत्‌ अष्ट अष्टचत्वारिंशत्‌
अष्टात्रिंशत्‌ चतुस्सप्ततिः षोडश पञ्चत्रिंशत्‌ एकपञ्चाशत्‌ पञ्चदश अष्टनवतिः षट्‌त्रिंशत्‌ त्रिषष्टिः अष्टपञ्चाशत्‌
षट्‌ चतुर्विंशतिः सप्तषष्टिः एकम्‌ त्रिसप्ततिः पञ्चविंशतिः षट्चत्वारिंशत्‌ विंशतिः त्रयस्त्रिंशत् दश
पञ्चसप्ततिः चतुश्चत्वारिंशत्‌ द्विपञ्चाशत्‌ चतुस्त्रिंशत् एकविंशतिः द्विषष्टिः अष्टाशीतिः सप्तचत्वारिंशत्‌ त्रयशीतिः चत्वारिंशत्‌
एकनवतिः षड्विंशतिः एकादश चतुरशीतिः एकषष्टिः पञ्चाशत्‌ द्वाविंशतिः षट्सप्ततिः चत्वारि सप्तपञ्चाशत्‌
सप्तदश पञ्चाशीतिः त्रिपञ्चाशत्‌ नवाशीतिः सप्तविंशतिः अष्टसप्ततिः द्वे त्रिनवतिः सप्ततिः अष्टाविंशतिः
नवत्रिंशत्‌  द्विनवतिः सप्त पञ्चनवतिः नवसप्ततिः पञ्चपञ्चाशत्‌ पञ्चत्वारिंशत्‌ षट्पञ्चाशत्‌ त्रयोदश षडशीतिः
नवविंशतिः चतुष्पञ्चाशत्‌ अष्टषष्टिः नवचत्वारिंशत्‌ अष्टादश चतुर्नवतिः  नवदश नवषष्टिः नवतिः सप्तसप्ततिः
shaalaa.com
सङ्ख्याः।
  Is there an error in this question or solution?
Chapter 1.1: सङ्ख्याः। - क्रीडा - सङ्ख्यान्वेषणम्‌।

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 1.1 सङ्ख्याः।
क्रीडा - सङ्ख्यान्वेषणम्‌। | Q 1
Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 1.1 सङ्ख्याः।
क्रीडा - सङ्ख्यान्वेषणम्‌। | Q 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×