Advertisements
Advertisements
प्रश्न
समीपे विद्यमाने चतुष्कोणे एकतः शतपर्यन्तं सङ्ख्याः लिखिताः सन्ति। एकः गणः सङ्ख्यां वदति। अपरः गणः चतुष्कोणे विद्यमानां सङ्ख्याम् अन्विष्यति।
यथा - एकादश
तक्ता
उत्तर
पञ्च | शतम् | सप्तत्रिंशत् | सप्तनवतिः | चतुर्दश | त्रिचत्वारिंशत् | त्रिंशत् | षट्षष्टिः | एकाशीतिः | त्रयोविंशतिः |
द्वयशीतिः | एकचत्वारिंशत् | षण्णवतिः | पञ्चषष्टिः | एकत्रिंशत् | षष्टिः | एकसप्ततिः | सप्ताशीतिः | त्रीणि | नवपञ्चाशत् |
नवनवतिः | अशीतिः | नव | द्विचत्वारिंशत् | द्विसप्ततिः | चतुःषष्टिः | द्वादश | द्वात्रिंशत् | अष्ट | अष्टचत्वारिंशत् |
अष्टात्रिंशत् | चतुस्सप्ततिः | षोडश | पञ्चत्रिंशत् | एकपञ्चाशत् | पञ्चदश | अष्टनवतिः | षट्त्रिंशत् | त्रिषष्टिः | अष्टपञ्चाशत् |
षट् | चतुर्विंशतिः | सप्तषष्टिः | एकम् | त्रिसप्ततिः | पञ्चविंशतिः | षट्चत्वारिंशत् | विंशतिः | त्रयस्त्रिंशत् | दश |
पञ्चसप्ततिः | चतुश्चत्वारिंशत् | द्विपञ्चाशत् | चतुस्त्रिंशत् | एकविंशतिः | द्विषष्टिः | अष्टाशीतिः | सप्तचत्वारिंशत् | त्रयशीतिः | चत्वारिंशत् |
एकनवतिः | षड्विंशतिः | एकादश | चतुरशीतिः | एकषष्टिः | पञ्चाशत् | द्वाविंशतिः | षट्सप्ततिः | चत्वारि | सप्तपञ्चाशत् |
सप्तदश | पञ्चाशीतिः | त्रिपञ्चाशत् | नवाशीतिः | सप्तविंशतिः | अष्टसप्ततिः | द्वे | त्रिनवतिः | सप्ततिः | अष्टाविंशतिः |
नवत्रिंशत् | द्विनवतिः | सप्त | पञ्चनवतिः | नवसप्ततिः | पञ्चपञ्चाशत् | पञ्चत्वारिंशत् | षट्पञ्चाशत् | त्रयोदश | षडशीतिः |
नवविंशतिः | चतुष्पञ्चाशत् | अष्टषष्टिः | नवचत्वारिंशत् | अष्टादश | चतुर्नवतिः | नवदश | नवषष्टिः | नवतिः | सप्तसप्ततिः |
shaalaa.com
सङ्ख्याः।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1.1: सङ्ख्याः। - क्रीडा - सङ्ख्यान्वेषणम्।