Advertisements
Advertisements
प्रश्न
सूचनानुसार कृती: कुरुत।
त्वं द्रष्टुं शक्नोषि। (‘त्वं’ स्थाने ‘भवान्’ योजयत।)
उत्तर
भवान् द्रष्टुं शक्नोति।
APPEARS IN
संबंधित प्रश्न
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
अर्णवः | (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति।) स्वीकरोतु, भवान्। |
पिता | अधुना इमं तण्डुलं विभज। |
अर्णवः | तात, कियान् लघुः अस्ति एष:। पश्यतु, एतस्थ भागद्वयं यथाकथमपि कृतं मया। |
पिता | इतोऽपि लघुतर: भाग: कर्तू शक्यते वा? |
अर्णवः | यदि क्रियते तर्हिं चूर्ण भवेत् तस्य। |
पिता | सम्यग् उक्तं त्वया। यत्र एतद् विभाजन समाप्यते, यस्मात् सूक्ष्मतर: भागः प्राप्तुं न शक्यते सः एव परम: अणु:। |
अर्णवः | द्रव्यस्य अन्तिम: घटक: मूलं तत्त्वं च परमाणु: सत्यं खलु? |
पिता | सत्यम्। अयं खलु कणादमहर्षे: सिद्धान्त। अपि जानासि? परमाणु: द्रव्यस्य मूलकारणम् इति तेन महर्षिणा प्रतिपादितम्। तदपि प्राय: ख्रिस्तपूर्व पञ्चमे षष्ठे वा शतके। |
अर्णवः | तात, महर्षिणा कणादेन कि किम् उक्तं परमाणु विषये? वयं तु केवलं तस्य महाभागस्य नामधेयम् एव जानीम:। |
पिता | कणादमुनिना प्रतिपादितम्-परमाणु: अतीन्द्रिय:, सूक्ष्म:, निसवयव;, नित्य, स्वयं व्यावर्तक: च। 'वैशेषिकसुत्राणि' इति स्वग्रन्थे तेन परमाणो: व्याख्या कृता। |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।(1)
(1) अणुभ्यः ______ परमाणव:। (सूक्ष्मतरा:/स्थूलतरा:)
(2) तेन ______ व्याख्या कृता। (परमाणो:/त्रिकोणस्य)
(ख) पूर्णवाक्येन उत्तरं लिखत। (1)
परमाणुसिद्धान्त: केन महर्षिणा कथित:?
(ग) वाक्यं पुनरलिखित्वा सत्यम्/असत्यम् इति लिखत। (1)
अर्णव: पाकगृहात् मोदकान् आनयति।
(घ) एषः गद्यांशः कस्मात् पाठात् उद्धृत:? (1)
(2) शब्दज्ञानम् (3 तः 2)
(क) गद्यांशात् 2 तृतीया विभक्त्यन्तपदे चित्वा लिखत। (1)
(ख) गद्यांशात् विशेषणं चित्वा लिखत। (1)
(1) ______ घटक:।
(2) ______ तत्वम् ।
(ग) पूर्वपदं लिखत। (1)
(1) इतोडपि = ______ + अपि।
(2) तथेति = ______ + इति।
(3) पृथक्करणम्। (2)
जालेखायित्रं पूरयत।
पूर्णवाक्येन उत्तरं लिखत।
अर्णवः पाकगृहात् किम् आनयति?
पूर्णवाक्येन उत्तरं लिखत ।
कः परमाणुः?
पूर्णवाक्येन उत्तरं लिखत ।
परमाणुसिद्धान्तः केन महर्षिणा कथितः?
पूर्णवाक्येन उत्तरं लिखत ।
महर्षिणा कणादेन परमाणुविषये किं प्रतिपादितम् ?
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरं लिखत।
‘तण्डुलान् आनय’ इति पिता अर्णवं किमर्थम् आदिष्टवान्?
समानार्थकशब्दान् लिखत ।
कुसुमम् - ______
समानार्थकशब्दान् लिखत ।
विश्वम् - ______
समानार्थकशब्दान् लिखत।
पिता - ______
समानार्थकशब्दान् लिखत ।
नामधेयम् - ______
समानार्थकशब्दान् लिखत।
सूर्यः - ______
विरुद्धार्थकशब्दान् अन्विष्य लिखत।
सत्यम् × ______।
विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
अन्तिमः x ______
(आद्यः, गुरः, नित्यः, असत्यम्, स्थूलः)
विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
अनित्यः x ______
(आद्यः, गुरः, नित्यः, असत्यम्, स्थूलः)
विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
लघुः x ______
(आद्यः, गुरः, नित्यः, असत्यम्, स्थूलः)
विरुद्धार्थकशब्दान् मञ्जूषात: अन्विष्य लिखत |
सूक्ष्म: x ______
(आद्यः, गुरः, नित्यः, असत्यम्, स्थूलः)
रजसः ______ भागः परमाणुः।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ द्रव्यस्य मूलकारणम् ।
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति। तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।) | |
अर्णवः | पितः, अस्माकम् उद्यानाद् जपाकुसुमम् आनीतं मया। कियन्तः सूक्ष्माः तस्य परागकणाः। |
पिता | सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम् अपि द्र्ष्टुं शक्नोषि! (अर्णवः तथा करोति।) |
पिता | कि दृष्टं त्वया? |
अर्णवः | पितः, अद्भुतम् एतत्। अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते। |
पिता | अर्णव, एतानि परागकणानाम् अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि। परन्तु एतद् विश्वं परमाणुभ्यः निर्मितम्। ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते। |
अर्णवः | परमाणुः नाम किम्? |
पिता | अस्तु। कथयामि। मुष्टिमात्रान् तण्डुलान् महानसतः आनय। |
अर्णवः | (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति।) स्वीकरोतु, तात। |
(1) अवबोधनम्। (3 तः 2) 3
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
(1) एतद् विश्वं ______ निर्मितम्। (तण्डुलेभ्यः/परमाणुभ्यः)
(2) अर्णवः उद्यानात् ______ गृहीत्वा प्रविशति। (कमलं/जपाकुसुमं)
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
परमाणवः सूक्ष्मेक्षिकया दृश्यन्ते।
(ग) एषः गद्यांशः कस्मात् पाठात् उद्धृतः? 1
(2) प्रवाहि जालं पूरयत। 2
(तण्डुलान् आनयति।, सूक्ष्मेक्षिकया पश्यति।, जपाकुसुमं गृहीत्व प्रविशति।, परमाणुविषये पृच्छति।)
विरुद्धार्थक शब्दान् लिखत।
अनित्यः × ______