हिंदी

सूचनानुसारं कृती: कुरुत ।अम्भोदा: वसुधाम् आर्द्रयन्ति । (कर्तृपदम् एकवचने परिवर्तयत ।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सूचनानुसारं कृती: कुरुत ।
अम्भोदा: वसुधाम् आर्द्रयन्ति । (कर्तृपदम् एकवचने परिवर्तयत ।)

एक पंक्ति में उत्तर

उत्तर

अम्भोदः वसुधाम् आर्द्रयति।

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: चित्रकाव्यम्। (पद्यम्) - भाषाभ्यास: [पृष्ठ ८३]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 13 चित्रकाव्यम्। (पद्यम्)
भाषाभ्यास: | Q 3. (अ) | पृष्ठ ८३

संबंधित प्रश्न

सूचनानुसारं कृतीः कुरुत ।

अहं वाणिज्यशाखायाः स्नातकः। 
(वाक्य बहुवचने परिवर्तयत ।)


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

राजा = ______


सुचननुसारं कृतीः कुरुत।

प्रजाजनैः सह कृषिकार्यं कुरु। (लकारं लिखत।)


प्रश्रनिमांण करुत ।
सः वृक्षस्य पृष्ठतः निभृतं स्थितः।


पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।


समासविग्रहं कुरुत- 

समस्तपदम् विग्रहवाक्यम् समासनाम
चोरलुण्ठकेभ्य: भयम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
नीतिनिपुणः ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
शुकसारिका: ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
क्रियासिद्धिः ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
सकोपम् ______ _____

नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
संन्यासिनि ______ ______ सप्तमि

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पूजार्थम् ______ _____

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
परमाणु:  ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
किञ्चिज्ज्ञः ______ ______

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ अप्सरोभ्याम्  ______ तृतीया

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ शाखिनौ  ______ प्रथमा

सूचनानुसारं कृती: कुरुत ।
पत्रक्रीडायां मनः आसम् अहम् । (बहुवचने लिखत।)


सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)


सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
अस्य  ______ ______ षष्ठी

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
सद्गुणसम्पत्तिः ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
बालवीरचमूः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
वनस्पतिगतः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 चिन्तामग्ना ______ ______

सन्धिविग्रहं कुरुत।
याचतेऽयम् = याचते + ______


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
एतेन ______ ______ तृतीया

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ स्तम्‌ ______ मध्यमः लोट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
विन्देयम्‌ ______ ______ उत्तमः विधिलिङ्‌

सङ्ख्याः अङ्कैः लिखत । -
षट्त्रिंशत् - ______


सङ्ख्याः अङ्कैः लिखत ।
त्र्यशीतिः - ______।


सङ्ख्याः अङ्कैः लिखत ।
त्रयसिशत्‌ - ______


सङ्ख्याः अक्षरैः लिखत ।

१६ - ______


सङ्ख्याः अक्षरैः लिखत -
१०० - ______ 


सङ्ख्याः अक्षरैः लिखत -
३८ - ______ 


लकारं लिखत ।
सः मृगं बन्धनात्‌ व्यमुचत्‌


लकारं लिखत ।
स मूल्यं महयं दद्यात्‌


समानार्थकशब्दान् लिखत।

गृहम्‌ - ______।


मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत।

बद्ध: × ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×