Advertisements
Advertisements
प्रश्न
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
गरिष्ठवस्तुनो भोजने ______ अत्यावश्यकम्।
विकल्प
दुर्घटा
अवधानम्
सन्दानित:
स्वामिमहोदयम
संस्कृते
विवाहस्य
शान्तम्
पलायाञ्चक्रे
कालात
सड़कटे
उत्तर
गरिष्ठवस्तुनो भोजने अवधानम् अत्यावश्यकम् |
APPEARS IN
संबंधित प्रश्न
वाक्यमध्ये प्रविश्य सर्व कार्यं केन विनाश्यते?
नेतृमहदय: पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम् अददात्?
भोजन-गोष्ठीस्थले कीदृशी प्रदर्शनी समायोजिता आसीत?
गृहिणी पत्यु: कर्णसमीपे आगत्य शनै: किम् अवदत्?
किन्तो: सार्वदिक: प्रभाव: क:?
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
अहम् _____ अप्राक्षं किमहं तत्र गन्तुं शक्नोमि।
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
विगुण: कार्षापण: कुत्सितश्च पुत्र: ______ कदाचिदुपयुक्तो भवेत् |
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
मम सर्वोऽप्युत्साह : ______ |
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
अहं निश्चिन्तताया एकं _____ निःश्वासममुचम्।
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थानादेव ______।
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था ______|
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
नाद्यापि चतुर्थीकर्म सम्पत्नं येन विवाह : ______ |
सन्धि-विच्छेद कुरूत ।
मन्निर्मितमेकम्
सन्धि-विच्छेद कुरूत ।
किलैकोऽधिकारी
सन्धि-विच्छेद कुरूत ।
द्वयोरुपर्येव
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
निर्मुच्य
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
आदाय
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
आगत्य
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
परिज्ञातम्
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
कार्ये
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
अभियोक्तु :
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
नेतु:
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
औषधिम्
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
किन्तु
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
गन्तुम्
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
मह्यं
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
विभीषिका
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
भरणपोषणम्
विलोमशब्दान् लिखत ।
विगुण:
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
शौर्यम्
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
शत्रुता
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
भयम्
सन्धिविच्छेद कुरतत ।
बहुकालानन्तरं ______ एवं विधां नवीनता दृष्टिताऽभवत्।