हिंदी

वाक्यमध्ये प्रविश्य सर्व कार्यं केन विनाश्यते? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

वाक्यमध्ये प्रविश्य सर्व कार्यं केन विनाश्यते?

एक पंक्ति में उत्तर

उत्तर

वाक्यमध्ये प्रविश्य सर्वं कार्यं “किन्तु”-ना विनाश्यते |

shaalaa.com
किन्तोः कुटिलता
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: किन्तो: कुटिलता - अभ्यासः [पृष्ठ १०४]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
अध्याय 12 किन्तो: कुटिलता
अभ्यासः | Q 1. (ख) | पृष्ठ १०४

संबंधित प्रश्न

भूमिविषयके अभियोगे 'किन्तु'-ना का बाधा उपस्थापिता?


लेखकस्य देशसेवाया: विचारस्य कथम इतिश्रीरभूत?


नेतृमहदय: पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम् अददात्? 


भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां क: अरुधत्? 


धर्मव्यवस्थापक: विधवाया: पुनर्विवाहमुचितं मन्यमानोऽपि व्यवस्थां किमर्थं न ददौ?


गृहिणी पत्यु: कर्णसमीपे आगत्य शनै: किम् अवदत्?  


लोका: किन्तु-युक्तां वार्तां केन कारणेन विगुणां गणयन्ति?  


किन्तो: सार्वदिक: प्रभाव: क:? 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अस्य 'किन्तो:' कारणात् कस्मित्नपि कार्ये सफलता ______ अस्ति।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

तस्य स्वादसूत्रेण ______ अहं यथैव द्वितीयं ग्रासमगृह़ं तथैव 'किन्तुः' मम कणठनलिकामर्धत्।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

गरिष्ठवस्तुनो भोजने ______ अत्यावश्यकम्। 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

विगुण: कार्षापण: कुत्सितश्च पुत्र: ______ कदाचिदुपयुक्तो भवेत् | 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

मम सर्वोऽप्युत्साह : ______ | 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

जातस्य तस्या ______ अद्य तृतीयो दिवस: |


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

प्रधान: एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं ______ |


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थानादेव ______। 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

यदि हिन्दीभाषायाम्  ______ तर्हि सम्यगभविष्यत्।


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

नाद्यापि चतुर्थीकर्म सम्पत्नं येन विवाह : ______ |


सन्धि-विच्छेद कुरूत ।

तत्रैवास्य 


सन्धि-विच्छेद कुरूत ।

सर्वाण्येव 


सन्धि-विच्छेद कुरूत ।

मन्निर्मितमेकम्  


सन्धि-विच्छेद कुरूत ।

किलैकोऽधिकारी 


सन्धि-विच्छेद कुरूत ।

द्वयोरुपर्येव 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आदाय 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आगत्य 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

परिज्ञातम्


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

अभियोक्तु : 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

बालिकाया : 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

नेतु: 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

शक्तौ 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

किन्तु


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

गन्तुम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

मह्यं 


विलोमशब्दान् लिखत ।

विगुण: 


विलोमशब्दान् लिखत ।

सुरक्षित: 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

शत्रुता 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

धीर: 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

भयम् 


सन्धिविच्छेद कुरतत ।

बहुकालानन्तरं ______ एवं विधां नवीनता दृष्टिताऽभवत्। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×