हिंदी

SSC (Hindi Medium) १० वीं कक्षा - Maharashtra State Board Important Questions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
विषयों
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
< prev  21 to 40 of 64  next > 

चित्रं दृष्ट्वा नामानि लिखत।

__________
Appears in 1 question paper
Chapter: [0] सुगमसंस्कृतम् :।
Concept: चित्रपदकोष:।

समय-स्तम्भमेलनं कुरुत।

'अ' 'आ'
(1) सार्ध षड्वादनम्‌ १.१० 
(2) दशाधिक-एकवादनम्‌ ३.००
  ६.३०
Appears in 1 question paper
Chapter: [0] सुगमसंस्कृतम् :।
Concept: समयः।

माध्यमभाषया उत्तरत।

धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम्‌ अकरोत्‌?

Appears in 1 question paper
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।

Appears in 1 question paper
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्‌। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्‌।राज्याभिषेकसमये चारणा: पृथुनृपस्य स्तुतिं गातुमुत्सुका:। तदा पृथु: आज्ञापयत्‌, “तिष्ठन्तु चारणा:। यावत्‌ मम सद्गुणा: न प्रकटीभवन्ति तावदहं न स्तोतव्य:। स्तवनं तु ईश्वरस्यैव भवेत्‌।” स्तुतिगायका: पृथुनृपस्य एतादृशीं नि: स्पृहतां ज्ञात्वा प्रसन्नाः अभवन्‌।

एकदा पृथुराजः स्वराज्ये भ्रमणम्‌ अकरोत्‌। भ्रमणसमये तेन दृष्टं यत्‌ प्रजा: अतीव कृशाः अशक्ताश्च। ताः प्रजा: पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद्‌ दृष्ट्वा राजा चिन्ताकुल: जात:। तदा पुरोहितोऽवदत्‌, “हे राजन्‌, धनधान्यादि सर्वं वस्तुजातं वस्तुत: वसुन्धराया: उदर एव वर्तते। तत्प्राप्तुं यतस्व।"

(1) अवबोधनम्‌। (3 तः 2)       2

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।       1

(1) ______ पृथुनृपस्य राजधानी आसीत्‌। (काक्षीक्षेत्रे/प्रयागक्षेत्रे)

(2) स्तवनं तु ______ भवेत्‌। (मानवस्यैव/ईश्वरस्यैव)

(ख) पूर्णवाक्येन उत्तरं लिखत।      1

चारणा: किमर्थम्‌ उत्सुका:?

(ग) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।     1

राजा चिन्ताकुल: जात:।

(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत।      2

Appears in 1 question paper
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
Concept: सूक्तिसुधा।

विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
Concept: सूक्तिसुधा।

पद्ये शुद्धे पूर्णे च लिखत।

अल्पानाम्‌ ______ मत्तदन्तिन:॥

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
Concept: सूक्तिसुधा।

त्वम्‌ आत्मानं मृतवत्‌ ______।

Appears in 1 question paper
Chapter: [0.031] अभ्यासपत्र​म् - १।
Concept: अभ्यासपत्र​म् - १।

माध्यमभाषया उत्तरं लिखत।

‘तण्डुलान् आनय’ इति पिता अर्णवं किमर्थम् आदिष्टवान्?

Appears in 1 question paper
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

समानार्थकशब्दान् लिखत।

पिता - ______

Appears in 1 question paper
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

समानार्थकशब्दान् लिखत।

सूर्यः - ______ 

Appears in 1 question paper
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

पद्य शुद्धे पूर्णे च लिखत।

यादृशं वपते ______ फलम्‌।।

Appears in 1 question paper
Chapter: [0.05] युग्ममाला।(पद्यम्)
Concept: युग्ममाला।

पद्यांशं पटित्वा निर्दिष्टा: कृतीः कुरुत। (5 तः 4)

यथा चतुर्भि: कनकं प्रीध्यते निघर्षणच्छेदनतापताडनै:।
तथा चतुर्भिः पुरुष: परीक्ष्यते शरुतेन शीलेन गुणेन कर्मणा ॥

अवं न भक्तो न च पूजको वा।
घण्टां स्वयं नादयते तथापि।
धनं जनेभ्यः किल याचतेऽयम्‌
न याचको वा न च निर्धनो वा ॥

वात्मीकिव्यासवाणाद्या: प्राचीना: कविषण्डिता:।
तान्‌ शिक्षयन्ति सततं ये सदा वाचने रता: ॥

घटं भिन्द्यात्‌ पटं छिन्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण परसिद्ध: पुरुषो भवेत ॥

(क) पूर्णवाक्येन उत्तरं लिखत।   1

पुरुषपरीक्षा कथं भवति?

(ख) विशेषण-विशेष्ययो: मेलनं कुरुत।   1

  विशेषणम्‌ विशेष्यम्‌
(1) प्राचीनाः पुरुषः
(2) प्रसिद्धः कविपण्डिता:
    घटम्‌

(ग) जालरेखाचित्रं पूरयत।   1

(घ) पद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।   1

(च) पूर्वपदं/उत्तरपदं लिखत ।   1

  1. तथापि = तथा + ______ ।
  2. कुर्याद्रासभरोहणम्‌ = ______ + रासभरोहणम्‌ ।
Appears in 1 question paper
Chapter: [0.05] युग्ममाला।(पद्यम्)
Concept: युग्ममाला।

गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानस: राजन्‌! समिदाहरणाय प्रस्थिता वयम्‌। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्यताम्‌ आतिथेय: सत्कार:।
दुष्यन्तः तपोवननिवासिनामुपरोधो मा भूत्‌। अत्रैव रथं स्थापय यावदवतरामि।
Appears in 1 question paper
Chapter: [0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
Concept: संस्कृतनाट्ययुग्मम्।

माध्यमभाषया सरलार्थं लिखत।

अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा।
सर्वविधसुविद्यार्थं वाचनमुपकारकम्‌।।

Appears in 1 question paper
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
Concept: वाचनप्रशंसा।

समासविग्रहाणां समासनामभि: सह मेलनं कुरुत।

समासविग्रह: समासनाम
रामस्य अभिषेकः। इतेतर्‌ द्वन्द्व:।
न शक्यम्‌। कर्मधारयः।
मृगः च शृगाल: च। षष्ठी तत्पुरुष:।
सद्गुणा: एव सत्ति:। अव्ययीभाव:।
महान्‌ भागः यस्य स:। नञ्‌-तत्पुरुष:।
क्रमम्‌ अनुसृत्य। बहुव्रीहिः।
Appears in 1 question paper
Chapter: [0.071] समासा:।
Concept: समासा:।

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

एकस्मिन्‌ दिने शङ्करः स्नानार्थ पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: इटिति तस्य पादम्‌ अगृहात्‌। तदा शङ्क: उच्चै: आक्रोशत्‌। “अम्ब! त्रायस्व। नक्रात्‌ त्रायस्व!” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत्‌। भयाकुला सा अपि रोदनम्‌ आरभत। शङ्कर: मातरम्‌ आर्ततया प्रार्थयत - “अम्ब, इतः परम्‌ अहं न जीवामि। मरणात्‌ पूर्वं संन्यासी भवितुम्‌ इच्छामि। अधुना वा देहि अनुमतिम्‌। " चेतसा अनिच्छन्ती अपि विवशा माता अवदत्‌ - “वत्स, यथा तुभ्यं रोचते तथैव भवतु। इदानीमेव संन्यासं स्वीकुरु। मम अनुमति: अस्ति” इति। तत्क्षणमेव आश्चर्यं घटितम्‌। दैववशात्‌ शङ्कर: नक्राद्‌ मुक्त:। स नदीतीरम्‌ आगत्य मातु: चरणौ प्राणमत्‌।

अनन्तरं शङ्कर: मातरं संन्यासस्य महत्वम्‌ अवाबोधयत्‌। संन्यासी न केवलम्‌ एकस्या: पत्र:। विशालं जगद्‌ एव तस्य गृहम्‌। 'मात:, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि इति मात्रे प्रतिश्रुत्य स: गृहात्‌ निरगच्छत्‌।

तत: गोविन्दभगवत्पादानां शिष्यो भूत्वा स: सर्वाणि दर्शनानि अपठत्‌। तेभ्य: संन्यासदीक्षां गृहीत्वा वैदिकधर्मस्य स्थापनार्थं प्रस्थानम्‌ अकरोत्‌।

अष्टवर्षे चतुर्वेदी द्वादशे सर्वशा स्त्रवित।
षोडशे कृतवान्‌ भाष्यं द्वात्रिंशे मुनिरभ्यगात्‌।।

(1) अवबोधनम्‌। (3 तः 2)       2

(क) कः कं वदति?        1

“इदानीमेव संन्यासं स्वीकुरु।"

(ख) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।       1

“एकस्मिन्‌ दिने शङ्करः स्नानार्थं शरयूनदीं गत:।

(ग) एषः गद्यांश: कस्मात्‌ पाठात्‌ उद्धृत:?     1

(2) शब्दज्ञानम्‌। (3 तः 2)      2

(क) गद्यांशात्‌ 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत।     1

(ख) गद्यांशात्‌ विशेषण-विशेष्ययो: मेलनं कुरुत।      1

  'अ' 'आ'
(1) गृहीतम्‌ माता
(2) विवशा पुत्रम्‌
    दर्शनानि

(ग) पूर्वपदं/उत्तरपदं लिखत।       1

(1) तत्क्षणमेव = तत्क्षणम्‌ + ______।

(2) गृहीतमपश्यत्‌ = ______ + अपश्यत्‌।

Appears in 1 question paper
Chapter: [0.09] आदिशक्ङराचार्य: (गद्यम्)
Concept: आदिशक्ङराचार्य:

‘वैद्यराज नमस्तुभ्यम्’ अस्य श्लोकस्य स्पष्टीकरण माध्यमभाषया लिखत।

Appears in 1 question paper
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
Concept: चित्रकाव्यम्।

समानार्थकं पदं लिखत।

सुता =  ......।

Appears in 1 question paper
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
Concept: चित्रकाव्यम्।
< prev  21 to 40 of 64  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Important Questions
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा English (Second/Third Language)
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Geography [भूगोल]
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Hindi [हिंदी]
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा History and Political Science [इतिहास और राजनीति विज्ञान]
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Mathematics 1 - Algebra [गणित १ - बीजगणित]
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Mathematics 2 - Geometry [गणित २ - ज्यामिति]
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Science and Technology 1 [विज्ञान और प्रौद्योगिकी १]
Important Questions for Maharashtra State Board SSC (Hindi Medium) १० वीं कक्षा Science and Technology 2 [विज्ञान और प्रौद्योगिकी २]
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×