Advertisements
Advertisements
उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-
विग्रहपदानि | समस्तपदानि |
न स्निग्धः | अस्निग्धः |
आदित्येन सह | ______ |
Concept: undefined > undefined
उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत
विग्रहपदानि | समस्तपदानि |
न स्निग्धः | अस्निग्धः |
स्वर्गाय तर्षः | ______ |
Concept: undefined > undefined
Advertisements
उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-
विग्रहपदानि | समस्तपदानि |
न स्निग्धः | अस्निग्धः |
न काल : | _____ |
Concept: undefined > undefined
उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-
विग्रहपदानि | समस्तपदानि |
न स्निग्धः | अस्निग्धः |
महान्तौ बाहू यस्य सः | ______ |
Concept: undefined > undefined
उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-
विग्रहपदानि | समस्तपदानि |
न स्निग्धः | अस्निग्धः |
वसुधायाः अधिपः | ______ |
Concept: undefined > undefined
एकशरौरसंक्षिप्ता का रक्षितव्या?
Concept: undefined > undefined
कैकेय्याः भर्ता केन समः आसीत्?
Concept: undefined > undefined
कः मातुः परिवादं श्रोतुं न इच्छति?
Concept: undefined > undefined
केन लोकं युवतिरहितं कतुं निश्चयः कृतः?
Concept: undefined > undefined
प्रतिमानाटकस्य रचयिता कः?
Concept: undefined > undefined
शमस्य अभिषेकः कथं निवृत्तः?
Concept: undefined > undefined
दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम् उक्तम्?
Concept: undefined > undefined
रामेण प्रीणि पातकानि कानि उक्तानि?
Concept: undefined > undefined
रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति?
Concept: undefined > undefined
लक्ष्मणेन किं कर्तुं निश्चयः कृतः?
Concept: undefined > undefined
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
म॒या एकाकिना गन्तव्यम्।
Concept: undefined > undefined
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
दोषेषु बाह्यम् अनुजं भरतं हनानि।
Concept: undefined > undefined
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
राज्ञा हस्तेन एव विसर्जितः।
Concept: undefined > undefined