हिंदी

Commerce (English Medium) कक्षा १२ - CBSE Question Bank Solutions for Sanskrit (Core)

Advertisements
[object Object]
[object Object]
विषयों
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Core)
< prev  61 to 80 of 579  next > 

 उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
आदित्येन सह ______
[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
स्वर्गाय तर्षः ______
[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

Advertisements

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
न काल : _____
[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
महान्तौ बाहू यस्य सः ______
[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

उदाहरणानुसार विग्रहपदानि आवृत्य समस्तपदानि रचयत-

विग्रहपदानि समस्तपदानि
न स्निग्धः अस्निग्धः
वसुधायाः अधिपः ______
[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

एकशरौरसंक्षिप्ता का रक्षितव्या?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

शरीरे कः प्रहरति?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

स्वजनः कुत्र प्रहरति?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

कैकेय्याः भर्ता केन समः आसीत्‌?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

कः मातुः परिवादं श्रोतुं न इच्छति?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

केन लोकं युवतिरहितं कतुं निश्चयः कृतः?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

प्रतिमानाटकस्य रचयिता कः?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

शमस्य अभिषेकः कथं निवृत्तः?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम्‌ उक्तम्‌?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

रामेण प्रीणि पातकानि कानि उक्तानि?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति? 

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

लक्ष्मणेन किं कर्तुं निश्चयः कृतः?

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

म॒या एकाकिना गन्तव्यम्‌।

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

दोषेषु बाह्यम्‌ अनुजं भरतं हनानि।

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

राज्ञा हस्तेन एव विसर्जितः।

[0.03] मातुराज्ञा गरीयसी
Chapter: [0.03] मातुराज्ञा गरीयसी
Concept: undefined > undefined
< prev  61 to 80 of 579  next > 
Advertisements
Advertisements
CBSE Commerce (English Medium) कक्षा १२ Question Bank Solutions
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Accountancy
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Business Studies
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Computer Science (Python)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Economics
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ English Core
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ English Elective - NCERT
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Entrepreneurship
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Geography
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Hindi (Core)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Hindi (Elective)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ History
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Informatics Practices
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Mathematics
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Physical Education
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Political Science
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Psychology
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Sanskrit (Core)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Sanskrit (Elective)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×