हिंदी

SSC (English Medium) १० वीं कक्षा - Maharashtra State Board Question Bank Solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
विषयों
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
< prev  41 to 60 of 665  next > 

क्रमवाचकानि
______ (२) भवने योगेशः निवसति ।

[0.113] सङ्ख्याविश्वम्।
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: undefined > undefined

आवृक्तिवाचकानि।

अस्माकं कुटुम्बं संवत्सरस्य ______ (१) पर्यटनार्थं गच्छति।

[0.113] सङ्ख्याविश्वम्।
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: undefined > undefined

Advertisements

पद्य शुद्धे पूर्णे च लिखत।

यादृशं वपते ______ फलम्‌।।

[0.05] युग्ममाला।(पद्यम्)
Chapter: [0.05] युग्ममाला।(पद्यम्)
Concept: undefined > undefined

समानार्थकशब्दान् लिखत।

कनकम् - ______।

[0.05] युग्ममाला।(पद्यम्)
Chapter: [0.05] युग्ममाला।(पद्यम्)
Concept: undefined > undefined

क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।

श्रीकृष्णः देवक्याः ______ अपत्यम्‌।

[0.113] सङ्ख्याविश्वम्।
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: undefined > undefined

पद्यांशं पटित्वा निर्दिष्टा: कृतीः कुरुत। (5 तः 4)

यथा चतुर्भि: कनकं प्रीध्यते निघर्षणच्छेदनतापताडनै:।
तथा चतुर्भिः पुरुष: परीक्ष्यते शरुतेन शीलेन गुणेन कर्मणा ॥

अवं न भक्तो न च पूजको वा।
घण्टां स्वयं नादयते तथापि।
धनं जनेभ्यः किल याचतेऽयम्‌
न याचको वा न च निर्धनो वा ॥

वात्मीकिव्यासवाणाद्या: प्राचीना: कविषण्डिता:।
तान्‌ शिक्षयन्ति सततं ये सदा वाचने रता: ॥

घटं भिन्द्यात्‌ पटं छिन्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण परसिद्ध: पुरुषो भवेत ॥

(क) पूर्णवाक्येन उत्तरं लिखत।   1

पुरुषपरीक्षा कथं भवति?

(ख) विशेषण-विशेष्ययो: मेलनं कुरुत।   1

  विशेषणम्‌ विशेष्यम्‌
(1) प्राचीनाः पुरुषः
(2) प्रसिद्धः कविपण्डिता:
    घटम्‌

(ग) जालरेखाचित्रं पूरयत।   1

(घ) पद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।   1

(च) पूर्वपदं/उत्तरपदं लिखत ।   1

  1. तथापि = तथा + ______ ।
  2. कुर्याद्रासभरोहणम्‌ = ______ + रासभरोहणम्‌ ।
[0.05] युग्ममाला।(पद्यम्)
Chapter: [0.05] युग्ममाला।(पद्यम्)
Concept: undefined > undefined

क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।

श्रीकृष्ण: देवक्या: ______ अपत्यम्‌।

[0.113] सङ्ख्याविश्वम्।
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: undefined > undefined

चित्रं दृष्ट्वा नामानि लिखत।

__________
[0] सुगमसंस्कृतम् :।
Chapter: [0] सुगमसंस्कृतम् :।
Concept: undefined > undefined

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

अर्णवः (तथेति उक्त्वा पाकगृहात्‌ तण्डुलान्‌ आनयति।) स्वीकरोतु, भवान्‌।
पिता  अधुना इमं तण्डुलं विभज।
अर्णवः तात, कियान्‌ लघुः अस्ति एष:। पश्यतु, एतस्थ भागद्वयं यथाकथमपि कृतं मया।
पिता  इतोऽपि लघुतर: भाग: कर्तू शक्यते वा?
अर्णवः यदि क्रियते तर्हिं चूर्ण भवेत्‌ तस्य।
पिता  सम्यग्‌ उक्तं त्वया। यत्र एतद्‌ विभाजन समाप्यते, यस्मात्‌ सूक्ष्मतर: भागः प्राप्तुं न शक्यते सः एव परम: अणु:।
अर्णवः द्रव्यस्य अन्तिम: घटक: मूलं तत्त्वं च परमाणु: सत्यं खलु?
पिता  सत्यम्‌। अयं खलु कणादमहर्षे: सिद्धान्त। अपि जानासि? परमाणु: द्रव्यस्य मूलकारणम्‌ इति तेन महर्षिणा प्रतिपादितम्‌। तदपि प्राय: ख्रिस्तपूर्व पञ्चमे षष्ठे वा शतके।
अर्णवः तात, महर्षिणा कणादेन कि किम्‌ उक्तं परमाणु विषये? वयं तु केवलं तस्य महाभागस्य नामधेयम्‌ एव जानीम:।
पिता  कणादमुनिना प्रतिपादितम्‌-परमाणु: अतीन्द्रिय:, सूक्ष्म:, निसवयव;, नित्य, स्वयं व्यावर्तक: च। 'वैशेषिकसुत्राणि' इति स्वग्रन्थे तेन परमाणो: व्याख्या कृता।

(1) अवबोधनम्। (4 तः 3)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।(1)

(1) अणुभ्यः ______  परमाणव:। (सूक्ष्मतरा:/स्थूलतरा:) 

(2) तेन ______ व्याख्या कृता। (परमाणो:/त्रिकोणस्य)

(ख) पूर्णवाक्येन उत्तरं लिखत। (1)

परमाणुसिद्धान्त: केन महर्षिणा कथित:?

(ग) वाक्यं पुनरलिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत। (1)

अर्णव: पाकगृहात्‌ मोदकान्‌ आनयति। 

(घ) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृत:? (1)

(2) शब्दज्ञानम्‌ (3 तः 2)

(क) गद्यांशात्‌ 2 तृतीया विभक्त्यन्तपदे चित्वा लिखत। (1)

(ख) गद्यांशात्‌ विशेषणं चित्वा लिखत। (1)

(1) ______ घटक:।

(2) ______ तत्वम् ।

(ग) पूर्वपदं लिखत।  (1)

(1) इतोडपि = ______ + अपि।

(2) तथेति = ______ + इति।

(3) पृथक्करणम्‌। (2)

जालेखायित्रं पूरयत।

[0.04] स एव परमाणुः।(संवादः)
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: undefined > undefined

माध्यमभाषया उत्तरं लिखत।

धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम्‌ अकरोत्‌?

[0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Concept: undefined > undefined

माध्यमभाषया सरलार्थं लिखत।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।

[0.11] मानवताधर्मः। (पद्यम्)
Chapter: [0.11] मानवताधर्मः। (पद्यम्)
Concept: undefined > undefined

चित्रं दृष्ट्वा नामानि लिखत।

[0] सुगमसंस्कृतम् :।
Chapter: [0] सुगमसंस्कृतम् :।
Concept: undefined > undefined

चित्र दृष्ट्वा नामानि लिखत।

__________
[0] सुगमसंस्कृतम् :।
Chapter: [0] सुगमसंस्कृतम् :।
Concept: undefined > undefined

चित्र दृष्ट्वा नामानि लिखत।

______
[0] सुगमसंस्कृतम् :।
Chapter: [0] सुगमसंस्कृतम् :।
Concept: undefined > undefined

चित्र दृष्ट्वा नामानि लिखत।

[0] सुगमसंस्कृतम् :।
Chapter: [0] सुगमसंस्कृतम् :।
Concept: undefined > undefined

सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

पञ्चाशीतिः - ______

[0.114] व्याकरणवीथि।
Chapter: [0.114] व्याकरणवीथि।
Concept: undefined > undefined

सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

१४ - ______

[0.114] व्याकरणवीथि।
Chapter: [0.114] व्याकरणवीथि।
Concept: undefined > undefined

सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

त्रिंशत्‌ - ______

[0] सुगमसंस्कृतम् :।
Chapter: [0] सुगमसंस्कृतम् :।
Concept: undefined > undefined

गद्यांशं पठित्वा निर्दिष्टाः कृतीः क्रुत।

किञ्चित्कालानन्तरं शृगालः मृगम्‌ अवदत्‌, "वनेऽस्मिन्‌ एकं सस्यूर्ण्षत्रमस्ति। दर्शयामि तवाम्‌।"तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम्‌ अखादत्‌। तद्‌ दृष्ट्वा एकस्मिन्‌ दिने क्षेत्रपतिना पाशः योजितः। तत्रागतः मृगः पाशेवद्धः। सः अचिन्तयत्‌, “इदानीं मित्राण्येव शरणं मम।'' दूरात्‌ तत्‌ पश्चन्‌ जम्बूकः मनसि आनन्दितः। ऽचिन्तयत्‌, "फलितं मे मनोरथम्‌। इदानी प्रभूतं भोजनं प्राप्स्यामि।"मृगस्तं दृष्ट्वा अब्रवीत्‌,“मत्र, ग्द तावन्मम बन्धनम्‌। जायस्व माम्‌।" जम्बूको दूरादेवावदत्‌, "मित्र, दृदधोऽयं बन्धः। स्नायुमिर्मितान्‌ पाशानेतान्‌ कथं वा ब्रतदिवसे स्पृशामि ? '" इत्युक्त्वा सः समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः।प्दोषकाले मृगमनव्यन्‌ काकस्तत्रोपस्थितः। मृगं तथाविधं दृष्टवा स उवाच, "सखे! किमेतत्‌?" मृगेणोक्तम्‌, "सुहद्वावयस्य अनादरात्‌ बद्धोऽहम्‌।"

(1) अवबोधनम्‌। (3 तः 2)   (2)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।   (1)

जम्बूकः मनसि आनन्दितः यतः

  1. मृगः पाशैः बद्धः।
  2. जम्बूकस्य अन्येन सह मित्रता अभवत्‌।

(ख) कः कं वदति ?    (1)

"वनेऽस्मिन्‌ एकं स्वभू तमस्ति।"

(ग) एषः गद्यांशः कस्मात्‌ पाठत्‌ उद्धृतः ?   (1)

(2) शब्दज्ञानम्। (3 तः 2)   (2)

(क) गदयंशात्‌ 2 पूर्वकालवाचक - धातुसाधित त्वान्त - अव्यये चित्वा लिखत।  (1)

(ख) गदयंशात्‌ विशेषण-विशेष्ययोः मेलनं कुरुत।  (1)

  विशेषणम्‌ विशेष्यम्‌
(1) दृढः   भोजनम्‌
(2) प्रभूतम् मित्रम्
    बन्धः

(ग) पूर्वपदं/उत्तरपदं लिखत।   (1)

  1. इत्युकत्वा =______ + उकतवा ।
  2. चनेऽस्मिन = वने + ______।
[0.02] व्यसने मित्रपरीक्षा।(गद्यम्)
Chapter: [0.02] व्यसने मित्रपरीक्षा।(गद्यम्)
Concept: undefined > undefined

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

पिता: अधुना इमं तण्डुलं विभज।
अर्णवः तात, कियान्‌ लघुः अस्ति एषः। पश्यतु, एतस्य भागद्वयं यथाकथमपि कतं मया।
पिता:  इतोऽपि लघुतरः भागः कर्तुं शक्यते वा ?
अर्णवः  यदि क्रियते तर्हि चूर्णं भवते तस्य।
पिता:  सम्यग्‌ उक्तं त्वया। यत्र एतद्‌ विभाजन समाप्यते, यस्मात्‌ सूक्ष्मतरः भागः प्राप्तु न
शक्यते सः एव परमः अणुः।
अर्णवः द्रव्यस्य अन्तिमः घटकः मूलं तत्तवं च परमाणुः, सत्यं खलु ?
पिता:  सत्यम्‌ अयं खलु कणादमहरषैः सिद्धान्त। अपि जानासि ? परमाणुः द्रव्यस्य मूलकारणम्‌
इति तेन महर्षिणा प्रतिपादितम्‌। तदपि प्रायः चिस्तपूवं पञ्चमे षष्ठे वा शतके।
अर्णवः तात, महर्षिणा कणादेन किं किम्‌ उक्तं परमाणुविषये ? वयं तु केवलं तस्य महाभागस्य
नामधेयम्‌ एव जानीमः।
पिता: कणादमुनिना प्रतिपादितम्‌-परमाणुः अतीन्द्रियः, सृकषमः, निरवयवः, नित्यः, स्वयं
व्यावर्तक च। वैशेषिकसूत्राणि' इति स्वग्रन्थं तेन परमाणोः व्याख्या कृता।

(1) अवबोधनम्‌। (3 तः 2)    (2)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।   (1)

  1. ______ द्रव्यस्य मूलकारणम्‌। (परमाणु/विज्ञानं)
  2. ______ इमं तण्डुलं विभज। (अनन्तरं/अधुना)

(ख) पूर्णवाक्येन उत्तरं लिखत।  (1)

'परमाणुसिद्धान्तः केन महर्षिणा कथितः?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।  (1)

वयं तु केवलं तस्य महाभागस्य ग्रामम्‌ एव जानीमः।

(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत।  (2)

[0.04] स एव परमाणुः।(संवादः)
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: undefined > undefined
< prev  41 to 60 of 665  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (English Medium) १० वीं कक्षा Question Bank Solutions
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Algebra
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा English
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा English (Second/Third Language)
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Geography
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Geometry Mathematics 2
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Hindi
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Hindi - Composite [हिंदी - संयुक्त]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा History and Political Science
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Science and Technology 1
Question Bank Solutions for Maharashtra State Board SSC (English Medium) १० वीं कक्षा Science and Technology 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×