हिंदी

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 1 - अनुशासनम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 1 - अनुशासनम् - Shaalaa.com
Advertisements

Solutions for Chapter 1: अनुशासनम्

Below listed, you can find solutions for Chapter 1 of CBSE NCERT for Sanskrit - Bhaswati Class 12.


अभ्यासः
अभ्यासः [Pages 5 - 6]

NCERT solutions for Sanskrit - Bhaswati Class 12 1 अनुशासनम् अभ्यासः [Pages 5 - 6]

एकपदेन उत्तरत

अभ्यासः | Q 1. (क) | Page 5

अयं पाठः कस्माद् ग्रन्थात् संकलित : ?

अभ्यासः | Q 1. (ख) | Page 5

सत्यात् किं न कर्त्तव्यम् ? 

अभ्यासः | Q 1. (ग) | Page 5

आचार्यः कम् अनुशास्ति ?

अभ्यासः | Q 1. (घ) | Page 5

स्वाध्याय - प्रवचनाभ्यां किं न कर्त्तव्यम् ?

अभ्यासः | Q 1. (ङ) | Page 5

अस्माकं कानि उपास्यानि ?

पूर्णवाक्येन उत्तरत

अभ्यासः | Q 2. (क) | Page 5

आचार्यस्य कीदृशानि कर्माणि सेवितव्यानि ?

अभ्यासः | Q 2. (ख) | Page 5

शिष्यः किं कृत्वा प्रजातन्तुं न व्यवच्छेत्सी : ? 

अभ्यासः | Q 2. (ग) | Page 5

शिष्याः कर्मविचिकित्सा विषये कथं वर्तेरन् ? 

अभ्यासः | Q 2. (घ) | Page 5

काभ्यां न प्रमदितव्यम् ? 

अभ्यासः | Q 2. (ङ) | Page 5

ब्राह्मणाः कीदृशः स्युः ? 

रिक्तस्थानपूर्तिं कुरुत

अभ्यासः | Q 3. (क) | Page 6

वेदमनूच्याचाय ______ अनुशास्ति।

अभ्यासः | Q 3. (ख) | Page 6

सत्य ______ धर्म ______ ।

अभ्यासः | Q 3. (ग) | Page 6

यान्यनवद्यानि ______ तानि सेवितव्यानि ।

अभ्यासः | Q 3. (घ) | Page 6

यया ते तत्र वर्तेरन् ______ । 

अभ्यासः | Q 3. (ङ) | Page 6

एषा _______ । 

अभ्यासः | Q 4. (क) | Page 6

मातृभाषया व्याख्यायेताम् ---

देवपितृकार्याभ्यां न प्रमदितव्यम् ।

अभ्यासः | Q 4. (ख) | Page 6

मातृभाषया व्याख्यायेताम् ---
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।

अभ्यासः | Q 5. (क) | Page 6

अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

अनूच्य - ______ 

  • सद्भावनया

  • सम्बोध्य

  • लज्जया

  • अनुपालनीयम्

  • अरुक्षा

अभ्यासः | Q 5. (ख) | Page 6

अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

संविदा - ______ 

  • सद्भावनया

  • सम्बोध्य

  • लज्जया

  • अनुपालनीयम्

  • अरुक्षा

अभ्यासः | Q 5. (ग) | Page 6

अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

ह्रिया  - ______ 

  • सद्भावनया

  • सम्बोध्य

  • लज्जया

  • अनुपालनीयम्

  • अरुक्षा

अभ्यासः | Q 5. (घ) | Page 6

अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

अलूक्षा - ______

  • सद्भावनया

  • सम्बोध्य

  • लज्जया

  • अनुपालनीयम्

  • अरुक्षा

अभ्यासः | Q 5. (ङ) | Page 6

अधोनिर्दिष्टपदानां समानार्थकपदानि कोष्ठकात् चित्वा लिखत

उपास्यम्  - ______

  • सद्भावनया

  • सम्बोध्य

  • लज्जया

  • अनुपालनीयम्

  • अरुक्षा

अभ्यासः | Q 6 | Page 6

विपरीतार्थकपदैः योजयत -

( क ) सत्यम् अलूक्षा 
( ख ) धर्मम् अश्रद्धया
( ग ) श्रद्धया अनवद्यानि
( घ ) अवद्यानि अधर्मम्
( ङ ) लूक्षाः असत्यम्
अभ्यासः | Q 7.1 | Page 6

अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - प्रमदितव्यम्

अभ्यासः | Q 7.2 | Page 6

अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - अनवद्यम्

अभ्यासः | Q 7.3 | Page 6

अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - उपास्यम्

अभ्यासः | Q 7.4 | Page 6

अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - अनुशासनम्

Solutions for 1: अनुशासनम्

अभ्यासः
NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 1 - अनुशासनम् - Shaalaa.com

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 1 - अनुशासनम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 12 CBSE 1 (अनुशासनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Bhaswati Class 12 chapter 1 अनुशासनम् are अनुशासनम्.

Using NCERT Sanskrit - Bhaswati Class 12 solutions अनुशासनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 12 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 1, अनुशासनम् Sanskrit - Bhaswati Class 12 additional questions for Mathematics Sanskrit - Bhaswati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×