Advertisements
Chapters

Advertisements
Solutions for Chapter 11: कार्याकार्यव्यवस्थितिः
Below listed, you can find solutions for Chapter 11 of CBSE NCERT for Sanskrit - Bhaswati Class 12.
NCERT solutions for Sanskrit - Bhaswati Class 12 11 कार्याकार्यव्यवस्थितिः अभ्यासः [Pages 90 - 91]
प्रश्नानामुत्तराणि .एकपदेन लिखत-
दैवी संपद् कल्मै ता?
कामभोगेषु प्रसक्ताः कुत्र पतन्ति?
ईश्वरः नराधमान् कासु योनिषु क्षिपति?
त्रिविधं कस्य दारम्?
प्रश्नानामुत्तराणि पूर्णवाक्येन लिखत-
जगतः क्षयाय के प्रभवन्ति?
अज्ञानविमोहिताः जनाः किं विचारयन्ति?
मनुष्यः कि त्यजेत्?
नरकेऽशुचौ के पतन्ति?
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-
भूतेषु दया एव दैवी सम्पद्।
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-
आसुरी सम्पद् निबन्धाय मता।
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-
आसुराः जनाः प्रवृत्तिं निवृत्तिं च न विदुः|
रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-
मूढाः जन्मनि जन्यनि हरिमप्राप्यैय अधर्मा गतिं यान्ति।
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
नरकस्य द्वारम् पञ्चवविधम्।
आम्
न
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
आसुरीवृत्तियुक्ताः जनाः दम्भेनाविधिपूर्वकं यजन्ते।
आम्
न
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
नष्टात्मनः अल्पबुद्धयः जगतः हिताय प्रभवन्ति।
आम्
न
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
तेजः क्षमा धृतिः इत्यादीनि आसुरीसंपदः अगभूतानि।
आम्
न
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
दम्भः दर्पः अभिमानश्च दैवीसंपदः अगभूतानि।
आम्
न
शुव्धकथनानां समक्षम् “आम्' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-
अज्ञानविमोहिताः जनाः कोऽन्योऽस्ति सदृशो मया इति चिन्तयन्ति।
आम्
न
श्लोककान्वयं प्रयत-
असौ मया हतः शनुर्हनिष्ये चापरानपि।ईश्वरोऽहमहं भोगौ सिद्धोऽहं बलवान् सुखी
अन्वयः- मया ______ शत्रुः हतः, अपरान् ______ हनिष्ये अहम् ______ अहं भोगी, अहं सिद्ध ______ सुखी।
श्लोककान्वयं प्रयत-
दैवी संपद् विमोक्षाय निबन्धायासुरी मता।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव॥
अन्वयः- विमोक्षाय ______ संपद्, आसुरी (च) निबन्धाय ______। पाण्डवमा ______ दैवीं संपदम् ______ असि।
भावार्थ समुचितपदै: परत ;
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।
इदमस्तोदमपि मे भविष्यति पुनर्धनम्।।
श्रीकृष्णः कथयति यत् मुढः अज्ञानविमोहितः जनः ______ भवति, किच्चद् अल्यमपि प्राप्य ______ भवति यत् अद्य मया इदं प्राप्तम् अतः अहम् अन्यम् अपि स्वमनोरथं शोौघ्रमेव ______ यत् किञ्चिद् ममास्ति तत्तु मम॒ अस्त्येव परमन्यत् सर्व ______ मम एव भविष्यति। प्राप्तुं समर्थः. धनरमैशवर्य, आत्माभिमानी. अतिलोलुपः
प्राप्तुं, समर्थः. धनरमैशवर्य, आत्माभिमानी, अतिलोलुपः |
भावार्थ समुचितपदै: परत
त्रिविधं नरकस्येदं द्वारं नाश्नमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।
कर्तव्याकर्तव्य ______ भगवान् श्रीकृष्णः अर्जुनस्य माध्यमेन अस्मान् सर्वान ______ यत् कामः, क्रोध ______ एतानि त्रीणि नरकस्य हाररूपाणि अतः यः जनः ______ नाशं नेच्छति अपितु स्वकीयं कल्याणमिच्छति सः एतान् द्वारान् ______ सर्वप्रयत्मैः च एतेषां त्रयाणां त्यागं कुर्यात् येनैतानि त्रीणि हारणि सदैव तस्य कृते ______ तिष्ठेयुः सः च उनतिपधथि अग्रसरो भवेत्।
नोदूघारयेत्, लोभश्च, आत्मनः, वर्णयन्. पिहितानि, बोधयति | |
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत
अज्ञानम्
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत
उग्रकर्माणः
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत
मनोरथम्
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत-
नराधमान्
समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत।
त्रिविधम्
वाच्यपरिवर्तनं कृत्वा लिखत-
अहं तान् आसुरीषु योनिषु क्षिपामि।
वाच्यपरिवर्तनं कृत्वा लिखत-
असौ मया हत।
वाच्यपरिवर्तनं कृत्वा लिखत-
अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।
वाच्यपरिवर्तनं कृत्वा लिखत-
मया यक्ष्यते दीयते च
वाच्यपरिवर्तनं कृत्वा लिखत-
अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकेऽशुचौ पतन्ति।
प्रकृत-प्रत्यय-कव्भाग कृरूत-
अवष्टभ्य - ______
प्रकृत-प्रत्यय-कव्भाग कृरूत-
मता
प्रकृत-प्रत्यय-कव्भाग कृरूत-
अलोलुपत्वम्
प्रकृत-प्रत्यय-कव्भाग कृरूत-
प्रद्विषन्तः
प्रकृत-प्रत्यय-कव्भाग कृरूत-
विमोहिताः
Solutions for 11: कार्याकार्यव्यवस्थितिः

NCERT solutions for Sanskrit - Bhaswati Class 12 chapter 11 - कार्याकार्यव्यवस्थितिः
Shaalaa.com has the CBSE Mathematics Sanskrit - Bhaswati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Bhaswati Class 12 CBSE 11 (कार्याकार्यव्यवस्थितिः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Bhaswati Class 12 chapter 11 कार्याकार्यव्यवस्थितिः are कार्याकार्यव्यवस्थितिः.
Using NCERT Sanskrit - Bhaswati Class 12 solutions कार्याकार्यव्यवस्थितिः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Bhaswati Class 12 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 11, कार्याकार्यव्यवस्थितिः Sanskrit - Bhaswati Class 12 additional questions for Mathematics Sanskrit - Bhaswati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.