मराठी

अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत- अनपेक्ष । - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

अनपेक्ष ।

एका वाक्यात उत्तर

उत्तर

अनपेक्ष = न अपेक्षा यस्य स:।

shaalaa.com
स मे प्रिय:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: स मे प्रियः - अभ्यासः [पृष्ठ ६९]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 11 स मे प्रियः
अभ्यासः | Q 8.4 | पृष्ठ ६९

संबंधित प्रश्‍न

एतानि पद्यानि कः क॑ प्रति कथयति?


ब्रह्मणि चित्त स्थिरं कर्तु किम्‌ आवष्ठयकम्‌?


कस्मिन्‌ रता: जना: ब्रह्म प्राप्नुवन्ति?


षाष्ठे पद्ये के गुणा: वर्णिता:?


संनियम्येन्द्रियग्राम ______ ।


सस्तुष्ट: ______ योगी।


अनपेक्ष______ दक्ष:।


तेषामहँ ______ मृत्युसंसारसागरातू ।


शुभाशुभपरित्यागी ______ मे प्रिय:।


निम्नपदेषु सन्धिच्छेद: विधेय:-

अनन्येनैव ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

मय्येब ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

करुण एव।


निम्नपदेषु सन्धिच्छेद: विधेय:-

निरहद्भार ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

बुद्धिर्य ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

मानापमानयो ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

अभ्यो5प्यसमर्थ: ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

मद्योगम्‌ ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

मदर्थम्‌ ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

दूढ़निश्चय।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

अनिकेत:।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

स्थिरमति ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

कर्मफलत्याग ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

निरहद्लार।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

सर्वभूतहिते।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

संनियम्य ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

समाधातुम्‌ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

आप्तुम्‌ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

सन्तुष्ट ______ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

अशक्त - ______ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

कर्तुम्‌ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

आश्रित।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×