Advertisements
Advertisements
प्रश्न
निम्नपदेषु सन्धिच्छेद: विधेय:-
निरहद्भार ।
उत्तर
निरहद्भार = निर् + अहड्कार ।
APPEARS IN
संबंधित प्रश्न
एतानि पद्यानि कः क॑ प्रति कथयति?
वक्ता सर्वाणि कर्माणि कस्मिन् न्यसितुं कथयति?
ब्रह्मणि चित्त स्थिरं कर्तु किम् आवष्ठयकम्?
कस्मिन् रता: जना: ब्रह्म प्राप्नुवन्ति?
षाष्ठे पद्ये के गुणा: वर्णिता:?
संनियम्येन्द्रियग्राम ______ ।
सस्तुष्ट: ______ योगी।
अनपेक्ष______ दक्ष:।
शुभाशुभपरित्यागी ______ मे प्रिय:।
निम्नपदेषु सन्धिच्छेद: विधेय:-
अनन्येनैव ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
मय्येब ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
बुद्धिर्य ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
मानापमानयो ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
मद्योगम् ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
मदर्थम् ।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
दूढ़निश्चय।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
अनिकेत:।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
गतव्यथ ।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
कर्मफलत्याग ।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
निरहद्लार।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
सर्वभूतहिते।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
संनियम्य ।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
आप्तुम् ।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
सन्तुष्ट ______ ।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
विवर्जित = ______ ।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
अशक्त - ______ ।