Advertisements
Advertisements
प्रश्न
वक्ता सर्वाणि कर्माणि कस्मिन् न्यसितुं कथयति?
उत्तर
वक्ता सर्वाणि कर्माणि ईश्वरे न्यसितुं कथयति।
APPEARS IN
संबंधित प्रश्न
एतानि पद्यानि कः क॑ प्रति कथयति?
ब्रह्मणि चित्त स्थिरं कर्तु किम् आवष्ठयकम्?
कस्मिन् रता: जना: ब्रह्म प्राप्नुवन्ति?
षाष्ठे पद्ये के गुणा: वर्णिता:?
अभ्यासे आधिकिपणर जन: कथं सिद्धिमवाप्स्यति?
नवम-पच्चानुसारं *मत्कर्मपरत्वे अशक्तः सति' कि कर्तव्यम्?
संनियम्येन्द्रियग्राम ______ ।
अनपेक्ष______ दक्ष:।
शुभाशुभपरित्यागी ______ मे प्रिय:।
निम्नपदेषु सन्धिच्छेद: विधेय:-
अनन्येनैव ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
मय्येब ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
करुण एव।
निम्नपदेषु सन्धिच्छेद: विधेय:-
निरहद्भार ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
मानापमानयो ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
अभ्यो5प्यसमर्थ: ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
मद्योगम् ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
अथैतत् ।
निम्नपदेषु सन्धिच्छेद: विधेय:-
मदर्थम् ।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
दूढ़निश्चय।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
स्थिरमति ।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
अनपेक्ष ।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
गतव्यथ ।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
कर्मफलत्याग ।
अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-
सर्वभूतहिते।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
संनियम्य ।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
समाधातुम् ।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
आप्तुम् ।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
विवर्जित = ______ ।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
अशक्त - ______ ।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
कर्तुम् ।
प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-
आश्रित।