मराठी

प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:- सन्तुष्ट ______ । - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

सन्तुष्ट ______ ।

एका वाक्यात उत्तर

उत्तर

सन्तुष्ट = सम्‌+ तुष्‌+क्त

shaalaa.com
स मे प्रिय:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: स मे प्रियः - अभ्यासः [पृष्ठ ६९]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 11 स मे प्रियः
अभ्यासः | Q 9.4 | पृष्ठ ६९

संबंधित प्रश्‍न

एतानि पद्यानि कः क॑ प्रति कथयति?


वक्ता सर्वाणि कर्माणि कस्मिन्‌ न्यसितुं कथयति?


ब्रह्मणि चित्त स्थिरं कर्तु किम्‌ आवष्ठयकम्‌?


कस्मिन्‌ रता: जना: ब्रह्म प्राप्नुवन्ति?


अभ्यासे आधिकिपणर जन: कथं सिद्धिमवाप्स्यति?


नवम-पच्चानुसारं *मत्कर्मपरत्वे अशक्तः सति' कि कर्तव्यम्‌?


संनियम्येन्द्रियग्राम ______ ।


सस्तुष्ट: ______ योगी।


अनपेक्ष______ दक्ष:।


तेषामहँ ______ मृत्युसंसारसागरातू ।


शुभाशुभपरित्यागी ______ मे प्रिय:।


निम्नपदेषु सन्धिच्छेद: विधेय:-

अनन्येनैव ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

बुद्धिर्य ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

मानापमानयो ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

अभ्यो5प्यसमर्थ: ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

अथैतत्‌ ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

मदर्थम्‌ ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

अनिकेत:।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

स्थिरमति ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

अनपेक्ष ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

गतव्यथ ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

कर्मफलत्याग ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

निरहद्लार।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

समाधातुम्‌ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

आप्तुम्‌ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

विवर्जित = ______ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

अशक्त - ______ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

कर्तुम्‌ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

आश्रित।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×