मराठी

अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत – हाथी चलता है।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हाथी चलता है।- ______

एका वाक्यात उत्तर

उत्तर

गजः चलति।

shaalaa.com
रचनानुवाद:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः - अभ्यासः 1 [पृष्ठ ४८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 5 रचनानुवादः
अभ्यासः 1 | Q 2. (i) | पृष्ठ ४८

संबंधित प्रश्‍न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

वयं वाराणसीं गच्छामः - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

लता गीतं गायति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो हंस तैरते हैं। - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम क्या करते हो? - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों गृहकार्य करते हैं।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

गजा: अचलन् ।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोगों ने फल खाए।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

दाता याचकाय धनं दास्यति - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

पत्रवाहकः पत्राणि प्रेषयिष्यति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आलोचकाः निन्दयिष्यन्ति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वयं क्रीडिष्यामः।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

वे दोनों चलचित्र देखेंगे।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

पिता धन भेजेंगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

सभी स्त्रियाँ भय त्यागें।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत-

शिष्य आचार्य को प्रणाम करें।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयं दीनानां सेवां कुर्याम।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

संगीतज्ञाः गायन्तु ।


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

नद्यौ वहेताम्।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत -

छात्रों ने पाठ पढ़ा - ____________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×