मराठी

अधोलिखितानां भावार्थ लिखत – किमिव हि दुष्करमकरुणानाम्। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां भावार्थ लिखत –

किमिव हि दुष्करमकरुणानाम्।

थोडक्यात उत्तर

उत्तर

वृद्ध शबर अतीव निर्दयतापूर्वक वृक्ष पर चढ़कर वृक्ष के खोखले के अन्दर से शुकशावकों को फलों की तरह पकड़ने लगा तथा उन्हें मारकर पृथ्वी पर गिरा रहा था। इसी भाव को अभिव्यक्त करते हुए कवि ने कहा है कि निष्ठुर लोगों के लिए कोई भी काम कठिन नहीं है। इस पंक्ति में शबर की निर्दयता अभिव्यक्त की गई है।

shaalaa.com
शुकशावकोदन्त:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: शुकशावकोदन्तः - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
पाठ 6 शुकशावकोदन्तः
अभ्यासः | Q 4. (क) | पृष्ठ ३७

संबंधित प्रश्‍न

अस्मिन् पाठे महात्मनः तुलना केन सह कृता?


समृद्धिः केषां जायते?


सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्?


अस्य पाठस्य रचयित्री का?


पम्पाभिधानं पद्मसरः कुत्रासीत्?


शुकः क्व निवसति स्म?


 शबराणां कीदृशं जीवनं वर्तते?


हारीतः कस्य सुतः आसीत्?


 जीवनाशा किं करोति?


शुकस्य पिता कीदृशानि फलशकलानि तस्मै अदात्?


शबरसेनापतिः कस्मिन् वयसि वर्तमानः आसीत्?


पाठमाधृत्य बाणभट्टस्य गद्यशैल्याः विशेषताः लिखत –


मातृभाषया शबरसेनापते: चरित्रम् लिखत –


अधोलिखितानां भावार्थ लिखत –

नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम्।


अधोलिखितानां भावार्थ लिखत –

 सर्वथा न कञ्चिन्न खलीकरोति जीवनाशा।


अधोलिखितानां भावार्थ लिखत –

प्रायेण अकारणमित्राण्यतिकरुणाणि च भवन्ति सतां चेतांसि।।


शुकशावकस्य आत्मकथां संक्षेपेण लिखत –


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

समाहृत्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

आकर्ण्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

निष्क्रम्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

उपरतम्


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

गृहीत्वा 


अस्ति भुवो मेखलेव ______ नाम।


ममैव जायमानस्य ______ में जननी मृता।


अहो मोहप्रायम् ______ जीवितम्।


 तातः ______ मद्रक्षणे आकुलः अभवत्।


 सर्वथा न ______ न खलीकरोति जीवनाशा।


सन्धिविच्छेदं कुरुत –

तातस्तु 


सन्धिविच्छेदं कुरुत –

प्रत्यूषसि 


सन्धिविच्छेदं कुरुत –

अचिराच्च


सन्धिविच्छेदं कुरुत –

चिन्तयत्येव


सन्धिविच्छेदं कुरुत –

फलानीव


सन्धिविच्छेदं कुरुत –

तावदहम् 


सन्धिविच्छेदं कुरुत –

चादाय


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×