English

अधोलिखितानां भावार्थ लिखत – किमिव हि दुष्करमकरुणानाम्। - Sanskrit (Core)

Advertisements
Advertisements

Question

अधोलिखितानां भावार्थ लिखत –

किमिव हि दुष्करमकरुणानाम्।

Answer in Brief

Solution

वृद्ध शबर अतीव निर्दयतापूर्वक वृक्ष पर चढ़कर वृक्ष के खोखले के अन्दर से शुकशावकों को फलों की तरह पकड़ने लगा तथा उन्हें मारकर पृथ्वी पर गिरा रहा था। इसी भाव को अभिव्यक्त करते हुए कवि ने कहा है कि निष्ठुर लोगों के लिए कोई भी काम कठिन नहीं है। इस पंक्ति में शबर की निर्दयता अभिव्यक्त की गई है।

shaalaa.com
शुकशावकोदन्त:
  Is there an error in this question or solution?
Chapter 6: शुकशावकोदन्तः - अभ्यासः [Page 37]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 11
Chapter 6 शुकशावकोदन्तः
अभ्यासः | Q 4. (क) | Page 37

RELATED QUESTIONS

अस्मिन् पाठे महात्मनः तुलना केन सह कृता?


समृद्धिः केषां जायते?


सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्?


अस्य पाठस्य रचयित्री का?


पम्पाभिधानं पद्मसरः कुत्रासीत्?


शुकः क्व निवसति स्म?


हारीतः कस्य सुतः आसीत्?


शुकस्य पिता कीदृशानि फलशकलानि तस्मै अदात्?


 मृगयाध्वनिमाकर्ण्य शुकः कुत्र अविशत्?


शबरसेनापतिः कस्मिन् वयसि वर्तमानः आसीत्?


केषां किम् दुष्करम्?


कः शुकस्य तातम् अपगतासुमकरोत्?


पाठमाधृत्य बाणभट्टस्य गद्यशैल्याः विशेषताः लिखत –


मातृभाषया शबरसेनापते: चरित्रम् लिखत –


अधोलिखितानां भावार्थ लिखत –

 सर्वथा न कञ्चिन्न खलीकरोति जीवनाशा।


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

समाहृत्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

आकर्ण्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

निष्क्रम्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

विक्षिपन्


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

उपरतम्


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

गृहीत्वा 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

अभिलाषः


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

संचरमाणः


ममैव जायमानस्य ______ में जननी मृता।


अहो मोहप्रायम् ______ जीवितम्।


 तातः ______ मद्रक्षणे आकुलः अभवत्।


 सर्वथा न ______ न खलीकरोति जीवनाशा।


सन्धिविच्छेदं कुरुत –

तस्यैवैकस्मिन्


सन्धिविच्छेदं कुरुत –

तातस्तु 


सन्धिविच्छेदं कुरुत –

अचिराच्च


सन्धिविच्छेदं कुरुत –

चिन्तयत्येव


सन्धिविच्छेदं कुरुत –

फलानीव


सन्धिविच्छेदं कुरुत –

तावदहम् 


सन्धिविच्छेदं कुरुत –

तेनैव 


सन्धिविच्छेदं कुरुत –

चादाय


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×