English

अधोलिखितानां भावार्थ लिखत – नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम्। - Sanskrit (Core)

Advertisements
Advertisements

Question

अधोलिखितानां भावार्थ लिखत –

नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम्।

Answer in Brief

Solution

पिता ने जीवन के अन्तिम क्षण तक अपने पंखों में छिपाकर भी अपने सुत उस शुकशावक की रक्षा की किन्तु उसकी मृत्यु के उपरान्त बहुत शीघ्र वह जल आदि की इच्छा अनुभव करने लगा, इसी भाव को अभिव्यक्त करने के लिए महाकवि बाण यहाँ कहते हैं कि सभी प्राणियों के लिए अपने जीवन से बढ़कर कुछ भी अधिक प्रिय नहीं हैं। इस प्रकार प्राणियों के लिए उनका अपना जीवन सबसे अधिक महत्त्वपूर्ण एवं प्रिय है- यही भाव है इस पंक्ति का।

shaalaa.com
शुकशावकोदन्त:
  Is there an error in this question or solution?
Chapter 6: शुकशावकोदन्तः - अभ्यासः [Page 37]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 11
Chapter 6 शुकशावकोदन्तः
अभ्यासः | Q 4. (ख) | Page 37

RELATED QUESTIONS

अस्मिन् पाठे महात्मनः तुलना केन सह कृता?


समृद्धिः केषां जायते?


अस्य पाठस्य रचयित्री का?


पम्पाभिधानं पद्मसरः कुत्रासीत्?


 शबराणां कीदृशं जीवनं वर्तते?


हारीतः कस्य सुतः आसीत्?


 जीवनाशा किं करोति?


 मृगयाध्वनिमाकर्ण्य शुकः कुत्र अविशत्?


शबरसेनापतिः कस्मिन् वयसि वर्तमानः आसीत्?


केषां किम् दुष्करम्?


कः शुकस्य तातम् अपगतासुमकरोत्?


पाठमाधृत्य बाणभट्टस्य गद्यशैल्याः विशेषताः लिखत –


अधोलिखितानां भावार्थ लिखत –

 सर्वथा न कञ्चिन्न खलीकरोति जीवनाशा।


अधोलिखितानां भावार्थ लिखत –

प्रायेण अकारणमित्राण्यतिकरुणाणि च भवन्ति सतां चेतांसि।।


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

समाहृत्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

आकर्ण्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

निष्क्रम्य 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

विक्षिपन्


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

गृहीत्वा 


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

अभिलाषः


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –

संचरमाणः


अस्ति भुवो मेखलेव ______ नाम।


ममैव जायमानस्य ______ में जननी मृता।


अहो मोहप्रायम् ______ जीवितम्।


 तातः ______ मद्रक्षणे आकुलः अभवत्।


 सर्वथा न ______ न खलीकरोति जीवनाशा।


सन्धिविच्छेदं कुरुत –

तस्यैवैकस्मिन्


सन्धिविच्छेदं कुरुत –

तातस्तु 


सन्धिविच्छेदं कुरुत –

अचिराच्च


सन्धिविच्छेदं कुरुत –

चिन्तयत्येव


सन्धिविच्छेदं कुरुत –

फलानीव


सन्धिविच्छेदं कुरुत –

तावदहम् 


सन्धिविच्छेदं कुरुत –

तेनैव 


सन्धिविच्छेदं कुरुत –

चादाय


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×