Advertisements
Advertisements
Question
सर्वथा न ______ न खलीकरोति जीवनाशा।
Solution
सर्वथा न कञ्चित् न खलीकरोति जीवनाशा।
APPEARS IN
RELATED QUESTIONS
अस्मिन् पाठे महात्मनः तुलना केन सह कृता?
समृद्धिः केषां जायते?
सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्?
अस्य पाठस्य रचयित्री का?
पम्पाभिधानं पद्मसरः कुत्रासीत्?
शबराणां कीदृशं जीवनं वर्तते?
हारीतः कस्य सुतः आसीत्?
जीवनाशा किं करोति?
मृगयाध्वनिमाकर्ण्य शुकः कुत्र अविशत्?
शबरसेनापतिः कस्मिन् वयसि वर्तमानः आसीत्?
केषां किम् दुष्करम्?
कः शुकस्य तातम् अपगतासुमकरोत्?
मातृभाषया शबरसेनापते: चरित्रम् लिखत –
अधोलिखितानां भावार्थ लिखत –
किमिव हि दुष्करमकरुणानाम्।
अधोलिखितानां भावार्थ लिखत –
नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम्।
अधोलिखितानां भावार्थ लिखत –
सर्वथा न कञ्चिन्न खलीकरोति जीवनाशा।
अधोलिखितानां भावार्थ लिखत –
प्रायेण अकारणमित्राण्यतिकरुणाणि च भवन्ति सतां चेतांसि।।
शुकशावकस्य आत्मकथां संक्षेपेण लिखत –
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
समाहृत्य
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
निष्क्रम्य
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
विक्षिपन्
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
उपरतम्
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
गृहीत्वा
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
अभिलाषः
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
संचरमाणः
अस्ति भुवो मेखलेव ______ नाम।
ममैव जायमानस्य ______ में जननी मृता।
अहो मोहप्रायम् ______ जीवितम्।
तातः ______ मद्रक्षणे आकुलः अभवत्।
सन्धिविच्छेदं कुरुत –
तातस्तु
सन्धिविच्छेदं कुरुत –
अचिराच्च
सन्धिविच्छेदं कुरुत –
चिन्तयत्येव
सन्धिविच्छेदं कुरुत –
फलानीव
सन्धिविच्छेदं कुरुत –
तावदहम्
सन्धिविच्छेदं कुरुत –
तेनैव
सन्धिविच्छेदं कुरुत –
चादाय