Advertisements
Advertisements
Question
सन्धिविच्छेदं कुरुत –
तातस्तु
Solution
तातस्तु = तातः + तु।
APPEARS IN
RELATED QUESTIONS
अस्मिन् पाठे महात्मनः तुलना केन सह कृता?
समृद्धिः केषां जायते?
सत्याग्रहाश्रमः इति नाम केन कथं च दत्तम्?
अस्य पाठस्य रचयित्री का?
पम्पाभिधानं पद्मसरः कुत्रासीत्?
शुकः क्व निवसति स्म?
शबराणां कीदृशं जीवनं वर्तते?
हारीतः कस्य सुतः आसीत्?
जीवनाशा किं करोति?
शुकस्य पिता कीदृशानि फलशकलानि तस्मै अदात्?
शबरसेनापतिः कस्मिन् वयसि वर्तमानः आसीत्?
कः शुकस्य तातम् अपगतासुमकरोत्?
पाठमाधृत्य बाणभट्टस्य गद्यशैल्याः विशेषताः लिखत –
मातृभाषया शबरसेनापते: चरित्रम् लिखत –
अधोलिखितानां भावार्थ लिखत –
किमिव हि दुष्करमकरुणानाम्।
अधोलिखितानां भावार्थ लिखत –
नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम्।
अधोलिखितानां भावार्थ लिखत –
सर्वथा न कञ्चिन्न खलीकरोति जीवनाशा।
शुकशावकस्य आत्मकथां संक्षेपेण लिखत –
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
समाहृत्य
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
आकर्ण्य
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
विक्षिपन्
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
उपरतम्
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
गृहीत्वा
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
अभिलाषः
अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययविभागं कुरुत –
संचरमाणः
अस्ति भुवो मेखलेव ______ नाम।
ममैव जायमानस्य ______ में जननी मृता।
अहो मोहप्रायम् ______ जीवितम्।
सर्वथा न ______ न खलीकरोति जीवनाशा।
सन्धिविच्छेदं कुरुत –
तस्यैवैकस्मिन्
सन्धिविच्छेदं कुरुत –
प्रत्यूषसि
सन्धिविच्छेदं कुरुत –
अचिराच्च
सन्धिविच्छेदं कुरुत –
फलानीव
सन्धिविच्छेदं कुरुत –
तावदहम्
सन्धिविच्छेदं कुरुत –
तेनैव