Advertisements
Advertisements
प्रश्न
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
औषधिम्
उत्तर
औषधिम् = द्वितीय विभक्ति एकवचन
APPEARS IN
संबंधित प्रश्न
भूमिविषयके अभियोगे 'किन्तु'-ना का बाधा उपस्थापिता?
वाक्यमध्ये प्रविश्य सर्व कार्यं केन विनाश्यते?
लेखकस्य देशसेवाया: विचारस्य कथम इतिश्रीरभूत?
नेतृमहदय: पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम् अददात्?
भोजन-गोष्ठीस्थले कीदृशी प्रदर्शनी समायोजिता आसीत?
भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां क: अरुधत्?
धर्मव्यवस्थापक: विधवाया: पुनर्विवाहमुचितं मन्यमानोऽपि व्यवस्थां किमर्थं न ददौ?
गृहिणी पत्यु: कर्णसमीपे आगत्य शनै: किम् अवदत्?
किन्तो: सार्वदिक: प्रभाव: क:?
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
अस्य 'किन्तो:' कारणात् कस्मित्नपि कार्ये सफलता ______ अस्ति।
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
तस्य स्वादसूत्रेण ______ अहं यथैव द्वितीयं ग्रासमगृह़ं तथैव 'किन्तुः' मम कणठनलिकामर्धत्।
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
गरिष्ठवस्तुनो भोजने ______ अत्यावश्यकम्।
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
विगुण: कार्षापण: कुत्सितश्च पुत्र: ______ कदाचिदुपयुक्तो भवेत् |
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
राज्यतो लब्धाया भूमेरभियोगो बहो: ______ न्यायालये चलति स्म।
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
मम सर्वोऽप्युत्साह : ______ |
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
जातस्य तस्या ______ अद्य तृतीयो दिवस: |
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
प्रधान: एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं ______ |
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
कदाचित् कदाचित्त्वयं क्रू: 'किन्तु:' मुखस्य कवलमपि ______ |
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
यदि हिन्दीभाषायाम् ______ तर्हि सम्यगभविष्यत्।
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
नाद्यापि चतुर्थीकर्म सम्पत्नं येन विवाह : ______ |
सन्धि-विच्छेद कुरूत ।
तत्रैवास्य
सन्धि-विच्छेद कुरूत ।
किलैकोऽधिकारी
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
निर्मुच्य
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
आदाय
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
आगत्य
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
परिज्ञातम्
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
अभियोक्तु :
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
बालिकाया :
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
न्यायालयेन
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
नेतु:
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
शक्तौ
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
गन्तुम्
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
मह्यं
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
विभीषिका
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
भरणपोषणम्
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
शत्रुता
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
धीर:
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
भयम्