मराठी

अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत । बालिकाया : - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

बालिकाया : 

एका वाक्यात उत्तर

उत्तर

बालिकाया : = षष्ठी एवं पञ्चमी विभक्ति एकवचन  

shaalaa.com
किन्तोः कुटिलता
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: किन्तो: कुटिलता - अभ्यासः [पृष्ठ १०६]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 12 किन्तो: कुटिलता
अभ्यासः | Q 6. (ग) | पृष्ठ १०६

संबंधित प्रश्‍न

भूमिविषयके अभियोगे 'किन्तु'-ना का बाधा उपस्थापिता?


वाक्यमध्ये प्रविश्य सर्व कार्यं केन विनाश्यते?


लेखकस्य देशसेवाया: विचारस्य कथम इतिश्रीरभूत?


नेतृमहदय: पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम् अददात्? 


भोजन-गोष्ठीस्थले कीदृशी प्रदर्शनी समायोजिता आसीत? 


भोजनगोष्ठ्यां लेखकस्य कण्ठनलिकां क: अरुधत्? 


गृहिणी पत्यु: कर्णसमीपे आगत्य शनै: किम् अवदत्?  


किन्तो: सार्वदिक: प्रभाव: क:? 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अहम्  _____  अप्राक्षं किमहं तत्र गन्तुं शक्नोमि।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अस्य 'किन्तो:' कारणात् कस्मित्नपि कार्ये सफलता ______ अस्ति।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

गरिष्ठवस्तुनो भोजने ______ अत्यावश्यकम्। 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अहं निश्चिन्तताया एकं _____ निःश्वासममुचम्।


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था ______| 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

कदाचित् कदाचित्त्वयं क्रू: 'किन्तु:' मुखस्य कवलमपि ______ | 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

नाद्यापि चतुर्थीकर्म सम्पत्नं येन विवाह : ______ |


सन्धि-विच्छेद कुरूत ।

सर्वाण्येव 


सन्धि-विच्छेद कुरूत ।

मन्निर्मितमेकम्  


सन्धि-विच्छेद कुरूत ।

किलैकोऽधिकारी 


सन्धि-विच्छेद कुरूत ।

द्वयोरुपर्येव 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

निर्मुच्य  


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आदाय 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

प्रविष्ट: 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आगत्य 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

परिज्ञातम्


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

कार्ये 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

अभियोक्तु : 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

न्यायालयेन 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

नेतु: 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

शक्तौ 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

औषधिम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

गन्तुम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

भरणपोषणम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

दृष्ट्वा  


विलोमशब्दान् लिखत ।

विगुण: 


विलोमशब्दान् लिखत ।

सुरक्षित: 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

शत्रुता 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

भयम् 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×