Advertisements
Advertisements
प्रश्न
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
गन्तुम्
उत्तर
गन्तुं : अहं विद्यालयः गन्तुं इच्छामि |
APPEARS IN
संबंधित प्रश्न
नेतृमहदय: पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम् अददात्?
धर्मव्यवस्थापक: विधवाया: पुनर्विवाहमुचितं मन्यमानोऽपि व्यवस्थां किमर्थं न ददौ?
गृहिणी पत्यु: कर्णसमीपे आगत्य शनै: किम् अवदत्?
किन्तो: सार्वदिक: प्रभाव: क:?
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
अहम् _____ अप्राक्षं किमहं तत्र गन्तुं शक्नोमि।
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
अस्य 'किन्तो:' कारणात् कस्मित्नपि कार्ये सफलता ______ अस्ति।
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
राज्यतो लब्धाया भूमेरभियोगो बहो: ______ न्यायालये चलति स्म।
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
अहं निश्चिन्तताया एकं _____ निःश्वासममुचम्।
उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।
जातस्य तस्या ______ अद्य तृतीयो दिवस: |
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
गृहाभिमुखं मुखं कुर्वन् तस्मात् स्थानादेव ______।
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था ______|
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
कदाचित् कदाचित्त्वयं क्रू: 'किन्तु:' मुखस्य कवलमपि ______ |
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
यदि हिन्दीभाषायाम् ______ तर्हि सम्यगभविष्यत्।
अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत
नाद्यापि चतुर्थीकर्म सम्पत्नं येन विवाह : ______ |
सन्धि-विच्छेद कुरूत ।
सर्वाण्येव
सन्धि-विच्छेद कुरूत ।
मन्निर्मितमेकम्
सन्धि-विच्छेद कुरूत ।
किलैकोऽधिकारी
सन्धि-विच्छेद कुरूत ।
द्वयोरुपर्येव
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
निर्मुच्य
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
आदाय
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
प्रविष्ट:
प्रकृति-प्रत्ययविभाग: क्रियताम् ।
आगत्य
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
कार्ये
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
बालिकाया :
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
नेतु:
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
शक्तौ
अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।
औषधिम्
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
किन्तु
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
मह्यं
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
विभीषिका
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
दृष्ट्वा
विलोमशब्दान् लिखत ।
सुरक्षित:
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
शत्रुता
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
धीर:
स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।
भयम्
सन्धिविच्छेद कुरतत ।
बहुकालानन्तरं ______ एवं विधां नवीनता दृष्टिताऽभवत्।