मराठी

अधोलिखितपद्ये पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत - असंशयं महाबाहो मनो दुर्निग्रहं चलम्‌। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥ कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहदम्‌। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

अधोलिखितपद्ये पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

असंशयं महाबाहो मनो दुर्निग्रहं चलम्‌।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥

कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहदम्‌।

कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम्‌॥

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)         1

  1. मनुष्याणां यशः कीदशः भवति?
  2. कुवाक्यान्तं किं भवति?
  3. कलहेन कानि नश्यन्ति?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)       2

  1. मनः कीदृशं भवति?
  2. मनः कथं गृह्यते?
  3. कुराजान्तानि कानि भवन्ति?

इ. निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

  1. 'मित्रता' इत्यस्य किं पर्यायपदं प्रयुक्तम्‌?
  2. 'चलम्‌' इत्यस्य विशेष्यपदं चित्वा लिखत।
  3. अत्र पद्ययोः क्रियापदं किम्‌ अस्ति?
एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

अ.

  1. कुकर्मान्तम्‌
  2. सौह्रदम्‌
  3. हर्म्याणि

आ.

  1. मनः चलं दुर्निग्रहं च अस्ति।
  2. मनः अभ्यासेन वैराग्येण च गृह्यते।
  3. कुराजान्तानि राष्ट्राणि भवन्ति।

इ.

  1. सौह्रदम्‌
  2. मनः
  3. गृह्यते
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×