Advertisements
Advertisements
प्रश्न
अधोलिखितपद्ये पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
असंशयं महाबाहो मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥ कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहदम्। कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम्॥ |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
- मनुष्याणां यशः कीदशः भवति?
- कुवाक्यान्तं किं भवति?
- कलहेन कानि नश्यन्ति?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- मनः कीदृशं भवति?
- मनः कथं गृह्यते?
- कुराजान्तानि कानि भवन्ति?
इ. निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
- 'मित्रता' इत्यस्य किं पर्यायपदं प्रयुक्तम्?
- 'चलम्' इत्यस्य विशेष्यपदं चित्वा लिखत।
- अत्र पद्ययोः क्रियापदं किम् अस्ति?
एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर
उत्तर
अ.
- कुकर्मान्तम्
- सौह्रदम्
- हर्म्याणि
आ.
- मनः चलं दुर्निग्रहं च अस्ति।
- मनः अभ्यासेन वैराग्येण च गृह्यते।
- कुराजान्तानि राष्ट्राणि भवन्ति।
इ.
- सौह्रदम्
- मनः
- गृह्यते
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?