मराठी

अधोलिखितप्रकृतिप्रत्ययविभागं योजयत। उप + सृज्‌ कर्मवाच्य, लट्, प्र. पु. एकवचनम्‌ = ______ - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

उप + सृज्‌ कर्मवाच्य, लट्, प्र. पु. एकवचनम्‌ = ______ 

एका वाक्यात उत्तर

उत्तर

उप + सृज्‌ कर्मवाच्य, लट्, प्र. पु. एकवचनम्‌ =  उपसृजते

shaalaa.com
आहारविचारः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: आहारविचार: - अभ्यासः [पृष्ठ ३५]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 6 आहारविचार:
अभ्यासः | Q 4.3 | पृष्ठ ३५

संबंधित प्रश्‍न

एषः पाठः कस्मात्‌ ग्रन्थात्‌ उद्धूतः?


अजीर्णे भुञ्जानस्य कः दोषः भवति?


कौोदुशं भोजनं श्लेष्माणं परिहासयति?


इष्टसर्वोपकरणं भोजनं कुत्र अश्नीयात्‌?


जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य के दोषाः भवन्ति?


अजल्पन्‌ अहसन्‌  - ______


उष्णं हि भुज्यमानं ______


मात्रावद्‌ हि भुक्त सुखं __________


अतिद्रतं हि न ______


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

स्निग्धम्‌ 


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

तैलादियुक्तं |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

विवर्धयति


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

अतिद्रतं |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

अतिविलबितं |


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अश्‌ शतृ पुं.प्रथमा एकवचनम्‌ = ______


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अभि वृध्‌ णिच्‌ लट् प्र. पु, एकवचनम्‌ = ______


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

भुज्‌ शानच्‌, पुं. षष्टी, एकवचनम्‌ = ______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

न हसन्‌ इति = ______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

प्र + कुप्‌ + णिच्‌ लट्, प्र. पु. एकवचनम्‌ = ______


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

उप + चि + लट्, प्र. पु, एकवचनम्‌ = ______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अभि + नि + वृत्‌ + णिच्‌, लट्लकार, प्र. पु. एकवचनम्‌ = ______


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

जीणेऽश्नीयात्‌ ।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

चोष्माणं।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

पूर्वस्याहारस्य।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

प्रकोपयत्याशु।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

मुखेषु।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

सर्वान्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

हदये।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

वृद्धिम्‌|


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

जराम्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

भुञ्जानस्य।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

अतिविलम्बितम्‌ - ______।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

जीर्णे - ______। 


इष्टे देषो ......... चाश्नीयात्‌ इत्यस्य गद्यांशस्य आयं हिन्दी भाषया स्पष्ट कुरूत।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

दोषेष्वग्नो।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

अभ्यवहृतम् ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×