मराठी

अधोलिखतानां पदानां सन्धिच्छेदं कुरुत। जीणेऽश्नीयात्‌ । - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

जीणेऽश्नीयात्‌ ।

एका वाक्यात उत्तर

उत्तर

जीणेऽश्नीयात्‌ = जीर्णे+अनुश्नुयात

shaalaa.com
आहारविचारः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: आहारविचार: - अभ्यासः [पृष्ठ ३५]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 6 आहारविचार:
अभ्यासः | Q 5.1 | पृष्ठ ३५

संबंधित प्रश्‍न

एषः पाठः कस्मात्‌ ग्रन्थात्‌ उद्धूतः?


चरकसंहितायाः रचयिता कः?


कीदृशं भोजनम्‌ इन्द्रियाणि दृढीकरोति?


अजीर्णे भुञ्जानस्य कः दोषः भवति?


इष्टसर्वोपकरणं भोजनं कुत्र अश्नीयात्‌?


अतिविलग्बितं हि भुञ्जानः कां न अधिगच्छति?


कथं भुञ्जानस्य उत्स्नेहनस्य समाप्तिः न नियता?


जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य के दोषाः भवन्ति?


बहु भुक्तं आहारजातम्‌  _________


अजल्पन्‌ अहसन्‌  - ______


उष्णं हि भुज्यमानं ______


स्निग्धं भुज्यमानं भोजनम्‌ शरीरम्‌  ______


उष्णं भोजनं वातम्‌ ______


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

उष्णम्‌ 


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

तैलादियुक्तं |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

विवर्धयति


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

अतिद्रतं |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

अतिविलबितं |


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अभि वृध्‌ णिच्‌ लट् प्र. पु, एकवचनम्‌ = ______


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

उप + सृज्‌ कर्मवाच्य, लट्, प्र. पु. एकवचनम्‌ = ______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

इष्‌ + क्त पु. सप्तमी एकवचनम्‌ =______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

न हसन्‌ इति = ______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

प्र + कुप्‌ + णिच्‌ लट्, प्र. पु. एकवचनम्‌ = ______


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

उप + चि + लट्, प्र. पु, एकवचनम्‌ = ______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अभि + नि + वृत्‌ + णिच्‌, लट्लकार, प्र. पु. एकवचनम्‌ = ______


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

चोष्माणं।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

पूर्वस्याहारस्य।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

प्रकोपयत्याशु।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

चाश्नीयात्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

मुखेषु।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

सर्वान्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

हदये।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

जराम्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

भुञ्जानस्य।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

अतिविलम्बितम्‌ - ______।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

इष्टतम्  - ______।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

जीर्णे - ______। 


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

अतिद्रुतम्‌ -  ______। 


इष्टे देषो ......... चाश्नीयात्‌ इत्यस्य गद्यांशस्य आयं हिन्दी भाषया स्पष्ट कुरूत।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

दोषेष्वग्नो।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

तस्माज्जीर्णे।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×