मराठी

स्निग्धं भुज्यमानं भोजनम्‌ शरीरम्‌ ______ - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

स्निग्धं भुज्यमानं भोजनम्‌ शरीरम्‌  ______

एका वाक्यात उत्तर

उत्तर

स्निग्धं भुज्यमानं भोजनम्‌ शरीरम्‌ उपचिननोति 

shaalaa.com
आहारविचारः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: आहारविचार: - अभ्यासः [पृष्ठ ३३]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 6 आहारविचार:
अभ्यासः | Q 2. (ङ) | पृष्ठ ३३

संबंधित प्रश्‍न

एषः पाठः कस्मात्‌ ग्रन्थात्‌ उद्धूतः?


चरकसंहितायाः रचयिता कः?


कीदृशं भोजनम्‌ इन्द्रियाणि दृढीकरोति?


अजीर्णे भुञ्जानस्य कः दोषः भवति?


कौोदुशं भोजनं श्लेष्माणं परिहासयति?


कीद्रुशम् भोजनं बलाभिवृद्धिम्‌ उपजनयति?


इष्टसर्वोपकरणं भोजनं कुत्र अश्नीयात्‌?


अतिविलग्बितं हि भुञ्जानः कां न अधिगच्छति?


जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य के दोषाः भवन्ति?


अजल्पन्‌ अहसन्‌  - ______


उष्णं हि भुज्यमानं ______


मात्रावद्‌ हि भुक्त सुखं __________


अतिद्रतं हि न ______


उष्णं भोजनं वातम्‌ ______


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

शीघ्रम्‌ |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

उष्णम्‌ 


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

विवर्धयति


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

अतिद्रतं |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

अतिविलबितं |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

पच्यते |


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अश्‌ शतृ पुं.प्रथमा एकवचनम्‌ = ______


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अभि वृध्‌ णिच्‌ लट् प्र. पु, एकवचनम्‌ = ______


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

उप + सृज्‌ कर्मवाच्य, लट्, प्र. पु. एकवचनम्‌ = ______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

न हसन्‌ इति = ______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

प्र + कुप्‌ + णिच्‌ लट्, प्र. पु. एकवचनम्‌ = ______


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अभि + नि + वृत्‌ + णिच्‌, लट्लकार, प्र. पु. एकवचनम्‌ = ______


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

चोष्माणं।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

पूर्वस्याहारस्य।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

चाश्नीयात्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

सर्वान्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

वृद्धिम्‌|


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

जराम्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

भुञ्जानस्य।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

इष्टतम्  - ______।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

जीर्णे - ______। 


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

अतिद्रुतम्‌ -  ______। 


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

दोषेष्वग्नो।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

अभ्यवहृतम् ।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

तस्माज्जीर्णे।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×