मराठी

अधोलिखतानां पदानां सन्धिच्छेदं कुरुत। चोष्माणं। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

चोष्माणं।

एका वाक्यात उत्तर

उत्तर

चोष्माणं = च + ष्माणं

shaalaa.com
आहारविचारः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: आहारविचार: - अभ्यासः [पृष्ठ ३५]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 6 आहारविचार:
अभ्यासः | Q 5.2 | पृष्ठ ३५

संबंधित प्रश्‍न

एषः पाठः कस्मात्‌ ग्रन्थात्‌ उद्धूतः?


चरकसंहितायाः रचयिता कः?


अजीर्णे भुञ्जानस्य कः दोषः भवति?


कौोदुशं भोजनं श्लेष्माणं परिहासयति?


कीद्रुशम् भोजनं बलाभिवृद्धिम्‌ उपजनयति?


इष्टसर्वोपकरणं भोजनं कुत्र अश्नीयात्‌?


अतिविलग्बितं हि भुञ्जानः कां न अधिगच्छति?


कथं भुञ्जानस्य उत्स्नेहनस्य समाप्तिः न नियता?


बहु भुक्तं आहारजातम्‌  _________


उष्णं हि भुज्यमानं ______


स्निग्धं भुज्यमानं भोजनम्‌ शरीरम्‌  ______


उष्णं भोजनं वातम्‌ ______


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

शीघ्रम्‌ |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

उष्णम्‌ 


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

तैलादियुक्तं |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

विवर्धयति


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

अतिद्रतं |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

अतिविलबितं |


अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।

पच्यते |


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अश्‌ शतृ पुं.प्रथमा एकवचनम्‌ = ______


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अभि वृध्‌ णिच्‌ लट् प्र. पु, एकवचनम्‌ = ______


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

इष्‌ + क्त पु. सप्तमी एकवचनम्‌ =______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

भुज्‌ शानच्‌, पुं. षष्टी, एकवचनम्‌ = ______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

न हसन्‌ इति = ______ 


अधोलिखितप्रकृतिप्रत्ययविभागं योजयत।

अभि + नि + वृत्‌ + णिच्‌, लट्लकार, प्र. पु. एकवचनम्‌ = ______


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

जीणेऽश्नीयात्‌ ।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

पूर्वस्याहारस्य।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

प्रकोपयत्याशु।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

चाश्नीयात्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

सर्वान्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

हदये।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

जराम्‌।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

भुञ्जानस्य।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

अतिविलम्बितम्‌ - ______।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

इष्टतम्  - ______।


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

जीर्णे - ______। 


अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत।

अतिद्रुतम्‌ -  ______। 


इष्टे देषो ......... चाश्नीयात्‌ इत्यस्य गद्यांशस्य आयं हिन्दी भाषया स्पष्ट कुरूत।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

दोषेष्वग्नो।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×