मराठी

अधोलिखितशब्दान् उदाहरणानुसारं लिखत – पत्त्रं पत्राय पत्रेभ्याम् पत्रेभ्यः फलम् ______ ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

फलम्
______ ______ ______
रिकाम्या जागा भरा

उत्तर

फलम्
फलाय फलाभ्यां फलेभ्यः
shaalaa.com
कारकोपपदविभक्ति:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: कारकोपपदविभक्तिः - अभ्यासः 4 [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 6 कारकोपपदविभक्तिः
अभ्यासः 4 | Q 2.3 | पृष्ठ ७२

संबंधित प्रश्‍न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पृच्छन्ति।


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)


उदाहरणानुसारं लिखित – 

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
मनुष्य ______ ______ ______ ______

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
जिव्हा ______ ______ ______ ______

उचितपदेन रिक्तस्थानानि पूरयत –

गृहे आनन्दमयं वातावरण ______ भवति। 


उचितपदेन रिक्तस्थानानि पूरयत –

सभागारे जनाः ______ सह चर्चा कुर्वन्ति।


अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
मन्त्रेण रक्षयेद् गूढ कार्ये चाऽपि नियोजयेत्।।

______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिकाभ्याम्

 

जन:
______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

शाखा
______ ______ ______

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)


कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ते रात्रौ बहिः ______ गच्छन्ति। (भोजन)


कोष्ठकात् उचितं पदं चित्वा लिखत –

बालाः ______ क्रीडाक्षेत्रं गच्छन्ति।


कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ छात्रा: पठन्ति। (शिक्षक)


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

विद्या ददाति विनय
विनयाद् याति पात्रताम्
पात्रत्वाद् धनमाप्नोति
धनाद् धर्मः ततः सुखम्।


पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्।

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
मनुष्यः ______ ______ ______ ______

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्यत्वे ______ जीवनं कष्टमयं जायते।


उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

क्षमा
______ ______ ______

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥


सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

 न कूपखनन युक्त
प्रदीप्ते वह्निना गृहे।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×