मराठी

अधोलिखितशब्दानां समासविग्रह: कार्य:। अलिमाल : - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितशब्दानां समासविग्रह: कार्य:।

अलिमाल : 

एका वाक्यात उत्तर

उत्तर

अलिमाल : - अलिनां माला यस्मिन सः - बहुब्रीहि समास

shaalaa.com
सूक्तिसुधा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सूक्तिसुधा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 6 सूक्तिसुधा
अभ्यासः | Q 9. (अ) (क) | पृष्ठ ६३

संबंधित प्रश्‍न

मरालस्य मानसं कं विना न रमते।


विद्वान् कम् अपेक्षते?


सत्कवि: कौ द्वौ अपेक्षते?


य: यस्य प्रिय: स: तस्य कृते किं भवति? 


विधात्रा कि विनिर्मितम्?


अपणिडतानां विभूषणं किम्?


महात्मनां प्रकृतिसिद्धं किं भवति?


पापात् क: निवारयति?


कीदृशं भूषणं न क्षीयते?


कूपखननं कदा न उचितम्?


अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।


निम्नलिखितश्लोकयो: अन्वयं लिखत ।

नीरक्षीरविवेके  ______


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

रसालः 


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

पौरुषः


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

विमृश्यकारिणः


निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत

जरा


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

मूख : - ______ 


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

अप्रिय : - ______


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

पुण्यात् 


अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत

उपेक्षते - ______ 


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वाक्पटुता


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

अप्रतिहता


अधोलिखितशब्दानां समासविग्रह: कार्य: ।

वागभूषणम् 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

प्रकृत्या सिद्धम - ______


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

उपकारस्य श्रेणिभि: ______ 


अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।

आत्मन: श्रेयसि ______ 


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

तावत् कोकिल ...................... समुल्लसति॥।


अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।

विपदि धैर्यमथा .............................. महात्मनाम्।।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

निजहदि विकसन्त: सन्ति सन्त: कियन्तः। 


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

निजहदि विकसन्त: सन्ति सन्त: कियन्तः।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

रमते न मरालस्य मानसं मानसं विना। 


अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्

वागभूषणं भूषणम्। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×