Advertisements
Advertisements
प्रश्न
अधोलिखितशब्दानां समासविग्रह: कार्य:।
अलिमाल :
उत्तर
अलिमाल : - अलिनां माला यस्मिन सः - बहुब्रीहि समास
APPEARS IN
संबंधित प्रश्न
मरालस्य मानसं कं विना न रमते।
विद्वान् कम् अपेक्षते?
सत्कवि: कौ द्वौ अपेक्षते?
य: यस्य प्रिय: स: तस्य कृते किं भवति?
विधात्रा कि विनिर्मितम्?
अपणिडतानां विभूषणं किम्?
महात्मनां प्रकृतिसिद्धं किं भवति?
पापात् क: निवारयति?
कीदृशं भूषणं न क्षीयते?
कूपखननं कदा न उचितम्?
अधोलिखितपद्यांशानां सप्रसङ्ग हिन्दीभाषया व्याख्या विधेया ।
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।
निम्नलिखितश्लोकयो: अन्वयं लिखत ।
नीरक्षीरविवेके ______
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
रसालः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
पौरुषः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
विमृश्यकारिणः
निम्नलिखितशब्दानाम् अर्थं लिखित्वा वाक्यप्रयोगं कुरूत
जरा
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
मूख : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
अप्रिय : - ______
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
पुण्यात्
अधोलिखितशब्दानां पाठात् विलोमपदं चित्वा लिखत
उपेक्षते - ______
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वाक्पटुता
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
अप्रतिहता
अधोलिखितशब्दानां समासविग्रह: कार्य: ।
वागभूषणम्
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
प्रकृत्या सिद्धम - ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
उपकारस्य श्रेणिभि: ______
अधोलिखित-विग्रहपदानां समस्तपदानि रचयत ।
आत्मन: श्रेयसि ______
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
तावत् कोकिल ...................... समुल्लसति॥।
अधोलिखितश्लोकेषु छन्दो निर्दिश्यताम ।
विपदि धैर्यमथा .............................. महात्मनाम्।।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
शब्दार्थो सत्कविरिव द्वयं विद्वानपेक्षते।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
निजहदि विकसन्त: सन्ति सन्त: कियन्तः।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
निजहदि विकसन्त: सन्ति सन्त: कियन्तः।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वन्मिलद्लिमाल: कोऽपि रसाल: समुल्लसति।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
रमते न मरालस्य मानसं मानसं विना।
अधोलिखितपड़्क्तिषु कोऽलङ्कनर:? लिख्यताम्
वागभूषणं भूषणम्।