Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
स्वधर्मात् प्रमादं वयं च कुर्याम।
उत्तर
स्वधर्मात् किम् वयं न कुर्याम?
APPEARS IN
संबंधित प्रश्न
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
त्रयाणाम् |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
समृद्धे: |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
वर्णानाम् |
______ |
______ |
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि |
विभक्ति: |
वचनम् |
सातित्त्वकतायाः |
______ |
______ |
अस्माकं ध्वजे कति वर्णाः सन्ति?
त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
अशोकचक्रे कति अराः सन्ति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
अहिंसा |
द्वितीया |
अहिंसाम् |
______ |
______ |
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दा: |
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
सफलता |
पञ्चमी |
______ |
सफलताभ्याम् |
______ |